________________
नूतनस्तोत्रसङ्ग्रहः
नि:शेषाशिवभञ्जनं सुकृतिनां कारुण्यपाथोनिधि, प्रीत्या पण्डितशेखरैरभिनतं पूर्णीकृतप्रार्थनम् । निष्पङ्कामृतरश्मिकल्पवदनं कैवल्यसम्पद्युतं, श्रीवामातनयं नमामि सततं शङ्खेश्वरस्थं जिनम् ॥१०॥ वन्द्यो लेखगणोत्तमाङ्गमुकुटै रागादिदोषोज्झितोऽनेकान्तोदधिशारदामृतकरो देवाधिदेवो दमी । पातालावनिनिर्जरालयगतः सर्वार्थसिद्धिप्रदः, श्रीपार्श्वो जयतात् सदा त्रिजगतीसर्वज्ञसंसेवितः ॥ ११॥ प्रत्यूहप्रकरान्धकारदलने प्रोद्यद्दिवास्वामिनं, दृप्यद्वादिमहीरुहोद्धतगजं सिद्धं नयाम्भोनिधिम् । संस्तौमीहितदं सकर्णमहितं कल्याणकेलीगृहं, पूर्णोद्रिक्तशरन्निशेशवदनं श्रीपार्श्वनाथं प्रभुम् ||१२|| भ्राजिष्णुः सुगुणैर्दुरिन्द्रियदमी प्रौढप्रभावाकरः, सर्वज्ञः शतकोटिपाणिमहितो क्षीणाष्टकर्मा विभुः । विश्वव्यापिमहामहा जिनवरो ख्यातो महिम्नाऽवनौ, कामं कामितमातनोत्वसुमतां श्रीअश्वसेनाङ्गजः ॥१३॥ मिथ्यात्वान्धकृतिप्रणाशतरणि निःशेषयोगीश्वरं भासोद्भिन्नतमोव्रजं सुरनरश्रेणीस्तुतं शर्मदम् । रागद्वेषमुखारिवारजयिनं श्रेयः पदावाप्तये, सर्वज्ञं तमभिष्टुवेऽक्षदमनं भक्त्याऽऽश्वसेनिं सदा ||१४|| गाम्भीर्यं जलधेर्जयन् विघटयन् भव्यात्मनामापदाः, कीर्त्या भारतभूतलं धवलयन्नेनोव्रजं दूरयन् । भव्याब्जं प्रतिबोधयन् विरचयन् सम्प्रार्थितानर्थिनां वामेयो जयताज्जितेन्द्रियगणो धर्मं धरन् धारयन् ॥ १५॥ ज्ञानात्माऽच्युतवन्दितोऽखिलगुणाम्भोधिर्गिरामीशिता, विध्वस्तोत्कटकर्ममर्मनिवहोऽम्भोजोपमोर्ध्वस्थितिः । भव्यानामभिवाञ्छितार्थनिकरस्वद्रूपमो नीरतिः, श्रीशङ्खेश्वरपार्श्वनाथभगवान् दद्यान्मनोवाञ्छितम् ॥१६॥
&
१०१