________________
१०२
॥ ९ श्रीवीरस्तोत्रम् ॥
2
जगन्नेता जगत्त्राता, सिद्धो नित्यसुखेशिता । निष्पापः पातु वो नित्यं वर्द्धमानो महेश्वरः ॥१॥ निरञ्जनो निराकारः, पुण्यात्मा पुरुषोत्तमः । निर्दम्भो निरहङ्कारो विश्वव्यापी सनातनः ॥२॥ यः कर्त्ता सर्वसौख्यानां संहर्त्ता निखिलैनसाम् । सर्वज्ञः सर्वदर्शी च, कल्याणकमलालयः ||३|| देवेन्द्रैरपि पूज्योऽसौ वीतरागो जितेन्द्रियः । निरामयो निरातङ्कः, शान्तो योगविदां परः ॥ ४ ॥ तीर्थनाथो जगन्नाथो ऽनाथनाथो गुणोदधिः । विधूतकर्मजम्बालो, नष्टोपाधिर्गतस्पृहः ॥५॥ परात्मा परमज्योति निर्मोहः करुणार्णवः । निर्मुक्तकामिनीसङ्गः शखापेतकराम्बुजः ||६|| सदानन्दलताम्भोदः, संसारार्णवनीविभुः । ध्वस्तक्रोधादिसंक्लेशो निश्शान्तमदनानलः ॥७॥ भूर्भुव: स्वस्त्रयप्राणि-व्राताह्लादविधायकः । भव्याम्भोजतमोऽराति-र्वादी भव्रजकेसरी ॥८॥ सर्वज्ञो ममतापेतो, मिथ्यात्वोदधिशोषणः । यशस्वी च महस्वी च मेधावी च सदोदयः ||९|| अजः सौभाग्यभाग्यैकाधिशनं मेदिनीपतिः । जगद्बन्धुर्जगन्नाथ, कृतकृत्यस्तपोधनः ॥१०॥ उद्धर्त्ताऽशेषजन्तूनां संसाराऽऽतततोयधेः ।
निहन्ताऽनिष्टकष्टानां दाता मोक्षफलस्य च ॥११॥ सर्वोपद्रवविध्वंसी, निःशेषामरवन्दितः । साद्यनन्तस्थितिर्देवो, विध्वस्ताखिलकल्मषः ॥ १२ ॥
"
पं. श्रीप्रतापविजयविरचितः