________________
नूतनस्तोत्रसङ्ग्रहः
"
रुपातीतो विशुद्धात्माऽनन्तविज्ञानदर्शनः । प्रणेता सर्वनीतीनां ध्येयः कामितदायकः ॥१३॥ शरणोऽनन्तशक्तिश्च, सर्वसत्त्वहितावहः । स्याद्वादपादपाम्भोमुक शुद्धमार्गप्रकाशकः ||१४|| क्षेमकृद् देवदेवेशः, स्वयम्बुद्धो गिरांपतिः । स्वयंभूर्भुवि विख्यातो, भावारिकरिकेसरी ॥१५॥ विभिन्नाज्ञानसम्भारो, भव्यानां भयनाशनः । सितध्यानो गतापायो, गतारम्भः समाधिभाक् ||१६|| एकोऽनेकः शिवो जन्म जरामृत्युविवर्जितः । अग्रणीः सर्वदेवेषु, सान्द्रानन्दविभाजनम् ॥१७॥ निर्विकारोऽकषायच, सर्वगः सर्वसौख्यदः । विश्वेशो जगतीदीपः प्रमादपरिवर्जितः ॥ १८ ॥ गततृष्णश्चिदानन्दाऽद्वैतयूषोदधिर्जिनः । कैवल्यकमलाभोगी, निष्पङ्कोऽम्भोजपत्रवत् ॥१९॥ एनोमहीध्रदम्भोलिः, प्रातिहार्यान्वितो मुनिः । संसारार्त्तिहरः श्रीमान्, सत्तमातिशयर्द्धिकः ||२०|| रागद्वेषविनिर्मुक्तो धीरो निर्जितमन्मथः । निर्भयो निर्मदोऽविघ्नः प्रधानः परमेष्ठिनाम् ॥२१॥ यो योगिनामपि ध्येयः पूज्यः सर्वसुरासुरैः । यः स्वामी सर्वदेवानां मार्गदाता महाशयः ||२२|| ज्योतीरूपोऽपि शान्तात्मा, नियोक्ता च शुभे पथि । निष्कलङ्को जगद्भानु-लोकानामुपरि स्थितः ॥२३॥ विश्वदृश्वा महादेवो, वीतेहो भवपारदः । देवकोटीश्रितो नाथ: निसंसारबन्धनः ||२४|| पूज्यः सिंहासनासीनः स्त्रीणां हावैरनिर्जितः । वाचंयमो जिनाधीशः सर्वपापप्रणाशकः ||२५|| कुतीर्थिकापराजेयश्चामरादिविभूषितः । हास्यरत्यादयो दुष्टा, दोषा यस्माद् व्ययं ययुः ||२६|| यस्य वाणी सुधावृष्टिः सर्वजन्तूपकारिणी । प्रादुष्कृताखिला चौघा भवतापापहारिणी ॥२७॥ वादिनां संशयोद्ध आयोजनप्रसारिणी । मिथ्यादृष्ट्यपराजेया, सर्वकल्मषभेदिनी ॥२८॥
गताधिव्याधिराप्तेशो ऽनेकान्तोदधिचन्द्रमाः ।
योगिनामपि नाऽध्यक्षो, निर्ग्रन्थो निष्परिग्रहः ||२९||
-
१०३