________________
१०४
पं. श्रीप्रतापविजयविरचितः
जात्याद्यष्टमदातीतः, सप्तभीस्थानवर्जितः । पञ्चाक्षमत्तमातङ्ग-दमनाङ्कशसोदरः ॥३०॥ पञ्चाश्रवव्यपेतात्मा, पञ्चाचारपरायणः । दृप्यद्वादिमदोच्छेदी, कल्याणकरसङ्गतिः ॥३१॥ निन्दास्तुती समे यस्या-ऽरातिमित्रे तथा समे । समौ कनकपाषाणौ, तीर्थेशो जगदीश्वरः ॥३२॥ महनीयो महादेवः, सदाराध्यः श्रियां पतिः । अव्याबाधो भुवो भर्त्ता, मोहस्वापदिवागमः ॥३३॥ अर्हन् यथार्थवक्ता च, मितब्राह्मिः क्षमालयः । प्रौढप्रभाववारीशः, सर्वसम्पत्तिमन्दिरम् ॥३४॥ कल्याणकमलावासः, कल्याणप्रतिमद्युतिः । कल्याणाय च यो भव्य-जन्तूनां यततेऽनिशम् ॥३५।। परोपाधिविनिर्मुक्तो, रममाणो निजात्मनि । गतसक्लेशसम्भारो-ऽव्ययो व्यापारवर्जितः ॥३६।। अग्लानिदेशनादान-विधानकुशलः प्रभुः । कारुण्यपयसां स्वामी, वीताशेषाक्षकामनः ॥३७|| संस्थितो हृदयाम्भोजे, दूरस्थोऽपि विपश्चिताम् । स्वयंसिद्धः स्वयम्बुद्धो, भव्यात्मपरिपूजितः ॥३८॥ सर्वविद्याप्रवीणोऽयं, कलावान् शान्तिनीरधिः । ब्रह्मरूपो महीगोप्ता-ऽनीशिता च महोदयः ॥३९।। अबाध्यशासनो विज्ञः, पाकशासनसेवितः । सम्पन्नसर्वलक्ष्मीको, निर्वाणपुर्यधिष्ठितः ॥४०॥ ज्ञानदर्शनचारित्र-वीर्यानन्त्यो दमीश्वरः । मोहान्धतमसादित्यः, सद्धर्माङ्करतोयदः ॥४१॥ ब्रह्मा विष्णुर्जगत्पूज्यः, शङ्करो जिननायकः । बौद्धसाङ्ख्यादिदुर्वादि-मतोच्छेदनतत्परः ॥४२।। निहन्ता भवभीतीनां, नास्तिकानामगोचरः । यस्य दर्शनतः पापं, ध्वंसं गच्छति दूरतः ॥४३।। स्वकीयोद्दामभारत्या, जितो येन बृहस्पतिः । ध्वस्तदारिद्यदौर्भाग्यः, सौभाग्यादिगुणान्वितः ॥४४॥ सिंहव्याघ्रनृपादीना-मुद्दण्डानि भयानि वै । अशेषाणि विलीयन्ते, स्मरणाद् यस्य सत्त्वरम् ॥४५।। विशीर्णाशेषभावारिः, छत्रत्रयविराजितः । भामण्डलं स्फुरत्तेजो, विभाति यस्य मस्तके ॥४६।।