________________
३१०
श्रीविजयपद्मसूरिविरचितः
निक्खेवचउक्कत्तो, चारित्तपयस्स वज्जमीमंसा । जस्सक्खा चारित्तं, तं भणियं नामचारित्तं ॥६२॥ चारित्तहरस्स सुहा, पडिमा ठवणाचरित्तमेवमिणं । भावचारित्तनियाणं, उवओगविहीण किरियाओ ॥६३।। तं दव्वा चारित्तं, भावे णुवओगजुत्तकिरियाओ । इच्छामि सया भंते !, भवे भवे भावचारित्तं ॥६४।। चारित्तपयज्झाणं, अट्ठमदियहे मुया विहाअव्वं । हत्तरिगुणप्पमाणा, काउस्सग्गाइ कायव्वं ॥६५॥ उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे । जोऽत्थऽण्णत्थवि णेओ, से साहग धीरभव्वेहिं ॥६६।। चारित्तपयत्थवणा, पयत्थतत्तं सया वियारेंता । चारित्तमया होज्जा, मज्झत्थनरा पमोयाओ ॥६७।। सिरिसिद्धचक्कजंते, चरित्तमट्ठमपयं नमंताणं । झाअंताण समसुहं, मंगलमयपुण्णवेरग्गं ॥६८।। मणुयत्तं पुण्णेणं, नवपयसंसाहणा महापुण्णा । पाविज्जत्ति वियारा, चरणपयाराहणा सज्झा ॥६९।। गुणरइरंगतरंगो, अमियविहाणायराइयपमुइओ । रयणायरसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥७०।। चारित्तं साहुत्तं, सव्वविरइचरणसंजमपवज्जा । एए महवयदिक्खा -चरणपएगट्ठिया उइया ॥७१।। चारित्तच्चण-साहज्जदाण-वंदण-ऽणुमोय-बहुमाणा । अप्पियरिद्धिवियासो, मोहद्धंसा धुवं होज्जा ॥७२।। दाणंकनिहिंदु(१९९५)मिए, वरिसे गणिपुंडरीयमुत्तिदिणे । सिरिसिद्धचक्कभत्ते, धम्मिजइणरायणयरम्म ॥७३।। सिरिसिद्धचक्कसंगं, चारित्तपयत्थवं विसालत्थं । सुग्गहियणामधेओ, वयारिगुरुणेमिसूरीणं ॥७४।। पउमेणायरिएणं, विहियं लच्छीप्पहस्स पढणटुं । अह सिरितवपयथवणं, पज्जंतेऽहं पणेस्सामि ॥७५।।
॥ तवपयथुत्तं ॥ समरिय चारित्तपयं, महप्पहावं च णेमिसूरिपयं । वरतवपयस्स थुत्तं, रएमि सिरिसिद्धचक्कगयं ॥१॥ (आर्यावृत्तम्) सीलयरुमेहतुल्लं, सग्गपवग्गिक्कसिट्ठयाणनिहं । कम्मिधणदाहग्गि, दुहयमयणछायणापिहाणं ॥२॥