________________
प्राकृतस्तोत्रप्रकाशः
३११
कुसलकमलदिणयरकर, विग्घलयाछेयतिक्खकरवालं । संण्णत्तिनिण्णियाणं, थुणमि तवगुणं पमोएणं ॥३॥ अणलो जह रसपागे, घडुब्भवे मट्टिया वसणभावे । इह तंतुणो नियाणं, तह दुरियपणासणम्मि तवो ॥४॥ सरियद्धि विणयजुयं, विज्झा मिलए जहा तहा लद्धी । तवसाहगं मिलेंते, विजयइ करणासखलिणतवो ॥५॥ सोहइ खारो वसणं, जलमंगं कंचणं जहेवग्गी । अंजणमक्खि जीवं, खंतिज्यतवो तह प्रणेओ ॥६।। कारणकज्जसहावो, एएसु विवण्णिओ सुयहरेहिं । नासइ सिट्ठतवगुणो, निकाइयाइंपि कम्माई ॥७॥ उत्तमसुक्कज्झाणं, सेलेसीभावभावियं भव्वं । अब्भिंतरतवमिटुं, तत्तं विण्णेयमेयस्स ।।८।। संतोसमूलवरविहि-विण्णाणक्खंधकरणदमसाहो । सग्गसुमाभयपण्णो, सिवफलतवपायवो जयए ॥९।। अहियासण्णसिवपया, तित्थवई संतवंति तिव्वतवं । भव्वा ! कइभवमुत्ती, जाणह तुब्भे न तं तत्थ ॥१०॥ हिट्ठहिं तुब्भेहिं, पयट्टिअव्वं धुवं पमाओ णो । कायव्वो संपत्तं, मणुयत्तं पुण्णपुण्णेहिं ॥११॥ दुविहदयाकरणतवो-वेरग्गपसंतिदायगतवमिणं । सरिसवरुहक्खएसुं, मंगलपवरं दहिगुडेसुं ॥१२॥ जा दुल्लहाइदाणा, बहुजवणा मंततंतजंतेहिं । तवसा ताउ लहंते, लद्धी खिप्पं महुल्लासा ॥१३॥ वसणं जलसुद्धमिणं, मलिणं होज्जा पुणोऽवि ण तवेणं । मलिणं होज्ज सरीरं, चएज्ज विगईण रसगिद्धि ॥१४।। तवसा चक्किसुरत्तं, रिद्धिदत्तप्पवीरिउल्लासो । अडवीसइलद्धीओ, तवदेवलयाइ फलमेयं ॥१५।। नियनिट्ठयविलेवा, सुवण्णरंगंगुली कया तेणं । समयाहरे समणेणं, सणंकुमारेण निवरिसिणा ॥१६।। विक्कमजसभूमिवई, कंचणउरवासिनागदत्तस्स । विण्हसिरि पासित्ता, उवरि तीए निवो रत्तो ॥१७॥ एयं णच्चऽण्णाहिं, राणीहिं मारिया पदोसाहिं । दुस्सहकम्मणकम्मं, किच्चा सा तं मयं णिवई ॥१८॥ जाणइ णो वणपडियं, दुग्गंधसवं स तीइ दठूणं । वेरग्गगओ पत्तो, दिक्खं पसमाइगुणललियं ॥१९॥