________________
३१२
श्रीविजयपद्मसूरिविरचितः
साहित्ता तं तइए, सग्गे पत्तो महिड्डिदेवत्तं । चइअ तओ संजाओ, रयणउरे वणियजिणधम्मो ॥२०॥ मरिऊण नागदत्तो, सीहउरे बंभणग्गिसम्मक्खो । जाओ देसा तेणं, वणियस्स महादुहं दिण्णं ॥२१॥ जिणधम्मो सोहम्मे, इंदो वाहणकरी तहा विप्पो । एरावण त्ति जाओ, तत्तो चइऊण सग्गओ ॥२२॥ नरयाससेणराणी, सहदेवी हत्थिणाउरम्मि हरी । इह तीए कुच्छीए, पुत्तत्तेणं समुप्पण्णो ॥२३।। चउदस सुमिणा दिट्ठा, राणीए पुत्तजम्मणं जायं । अभिहाणं सुहदियहे, सणंकुमार त्ति संठवियं ॥२४॥ वुड्ढेि गओ स कमसो, कण्णा परिणेअसी नरवईणं । तस्स जया थीरयणं, जणओ जो वज्जवेगस्स ॥२५।। सह तेणं संगामो, सणंकुमारस्स तत्थ संजाओ । चक्करयणमुप्पण्णं, युद्धावसरे महादिव्वं ॥२६॥ दससहसहायणेहिं, सणंकुमारो विजियछखंडरसो । नरदेवचक्कवट्टी, जाओ सिरिधम्मनाहस्स ॥२७|| हत्थाओ जणएणं, गहिया दिक्खा पसण्णचित्तेणं । तस्संगं दुकराहिय-इगूचालीसधणुमाणं ॥२८।। पण्णाससहसवरिसा, कुमरत्ते मंडलित्तमेवं च । चक्किस्स भव्वरूवं, पसंसियं सोहमिदेणं ॥२९॥ किच्चा विप्पसरूवं, दो देवा पच्चयप्पकरणटुं । अत्थागया य दऔं, रूवं हिट्ठा पसंसीअ ॥३०॥ मत्तो कहीअ चक्की, आगंतव्वं पलोइडं रूवं । अत्थाणे तुब्भेहिं, समागया तत्थ तेऽवि सुरा ॥३१॥ खिण्णेहि तेहि भणियं, दीसइ तत्थत्थरूवबहुभेओ । रोगा तुज्झ सरीरे, सोलह जायाऽहुणा भूवे ॥३२॥ सोच्चा पच्चयकरणा, चक्की चिंतीअ गयनिहीदेहो । तत्थ ण मोहो कज्जो, तवसा साहल्लमेयस्स ॥३३।। एवं वियारिऊणं, रज्जा नवनवइसहसवरिसेसुं । विगएसुं पव्वज्ज, विनयंधरसूरिकरकमला ॥३४॥ चक्की गिण्हीअ मुया, छट्ठठुमदसमपमुहतवरसिओ । तुच्छाहारविहाणा, पारणए सत्तगयपीडा ॥३५॥ संजाया मुणिदेहे, खिण्णो तहवि न मुणीसरो चरणे । विहियाऽऽसंसा हरिणा, दो देवा विज्जरूवेणं ॥३६।।