________________
प्राकृतस्तोत्रप्रकाशः
३०९
आईए जा पत्ती, सुयाइभावाण वावि ते चिच्चा । लाहो पुणो वि तेसिं, आगरिसो सेऽवि णायव्वो ॥४५।। सहसपुहुत्तं देसा, चरणे सव्वव्वए सयपुहुत्तं । एगभवावेक्खाए, पहूहि पण्णत्तमाणमिणं ॥४६॥ सगदसभेया वुत्ता, चरणस्स खमाइभेयदसगमवि । परमत्थाऽणंतगुणं, भवाडवीसरणचारित्तं ॥४७॥ पवयणजणणीपण्णो, सोलसवरभावणामहासाहो । दसविहधम्मवरसुमो, मुत्तिफलो चरणकप्पयरू ॥४८।। सम्मइंसणनाणे, पवित्तिनिव्वुत्तिरूवचारित्ता । सहले सहयाणंद-प्पदायगं जयइ चारित्तं ॥४९।। तं न सुहं सुरवइणो, चक्किस्स वि जं मुणी वरचरित्ता । अणुहवए पसममयं, णिव्वुइयं णो पवित्तीए ॥५०॥ परिचत्तरागरोसो, पुहविनिसण्णोऽवि विगयरायमओ । समणो पावइ सुक्खं, अमग्गिअमपरिमिअं सययं ॥५१॥ ये दासा आसाए, लहंति ते तिहुयणस्स दासत्तं । जोगिणिवइसंवाओ, इह विण्णेओ पबोहदओ ॥५२॥ सक्कारा असुहसुहा, इह पडिया ते परत्थ गच्छंते । मुणिघाई जह जाया, गोसाले दोससक्कारा ॥५३।। सुहसक्कारणुहावा, अइमुत्तयवज्जसामिपमुहाणं । बालत्ते चारित्तं, वंदमि ते बालमुणिवसहे ॥५४|| ते धण्णा सुकयत्था, जेसिं वंसा चरित्तगुणरसिओ । जाओ संसाहित्ता, भवद्धिपारं समणुपत्तो ॥५५॥ सोलसवरिसवएणं, पहासगणहरपसीलरइजंबू । गिण्हीअ महुल्लासा, ते वंदेमि प्पमोएणं ॥५६।। गिहवासद्दा सोलस, अड छउमत्थत्तभावमज्झम्मि । सोलस केवलिभावे, जीवियगणणा पहासस्स ॥५७|| गेहे सोलस चरणे, वीसा चोआलिआ जुगे सत्ते । सव्वाउ असीइसमा, जंबूसामिस्स पज्जाओ ॥५८।। पुण्णप्पहावकलियं, ललियं सुंदरगुणोहरयणेहिं । तमतिमिरविणासयरं, चारित्ताहूसणं धरमो ॥५९|| नवपयसाहणसमए, अट्ठमवरवासरे चरित्तस्स । संसाहणा विहेया, साहगभव्वेहि हरिसत्तो ॥६०॥ चारित्तपयवियारो, आगमनोआगमेहि कायव्वो । उवओगबोहकलिओ, पढमो किरियस्सिओ बीओ ॥६१।।