________________
३०८
श्रीविजयपद्मसूरिविरचितः
।
सारयजलयसमाणं, जीवियमिह चंचले भवपयत्थे । आसीविसविससम्मा, विसया किपागफलतुल्ला ||२८|| उइया तत्थ रई णो, निरुवाहिपमोयदायगं चरणं । भावित्तेवं चक्की, खंडसामीवि हरिसाओ ||२९|| दढमोहबंधणाई, छिंदित्ता साहियाणगारगुणे । जाया सस्साणंदा, एवं चारित्तमाहणं ||३०|| वेमाणियदेवत्तं मुहत्तपज्जायसाहगा समणा । पाविज्जा केइ णरा, विवुड्ढसुहभावसेढीए ॥ ३१ ॥ मरुदेवीदिट्ठता, सिद्धि साहंतिऽणंतरणं करणं । सिद्धीए चारितं, अपुव्वसुरपायवाहमिणं ||३२|| दंसणसमयठितो, पल्लपुहुत्तप्यमाणठिइणासा | देसा विरई तत्तो, संखिज्जद्धिप्पणासाओ ||३३|| सव्चविरइगुणलाहो, उवसामगखवगसेढिसंपत्ती । एयक्कमाउ कहिया, असंखसो देसवयलाहो ||३४|| अनुभवावहिचरणं समग्गसंसारभमणचक्कम्मि । अपमाया चेयंता, चरंति चारित्तसुहकिरियं ||३५|| पीऊसे जस्स मणं, लीणं तस्सावरत पीई णो । एवं चरणे लीणो, नण्णत्थ रई कया कुणए ||३६|| सक्कत्ताईहिंतो, चारितं दुल्लहं वियाणिज्जा | विसरांति विहावरया, पत्तावसरं महामुल्लं ॥३७॥ उज्जललेसो पसमो, कसायगणनोकसायपरिहारी । अप्पा नियगुणरंगी, चारित्तमभेदनयतत्ता ||३८|| इह संयमठाणाई, असंखलोयखपएसमाणाई | वुत्ताइ सुए देखा, पंचमगुणठाणगे विरई ॥३९॥ छ सव्वचरितं बीयकसायक्खओवसमभावा । देसविरइपरिणामो, तइयकसायक्खओवसमा ॥४०॥ सव्वविरइपरिणामो, चारित्तं पंचहा पवयणम्मि | सामाइयाइभेया, साहंते तित्थया देंते ॥ ४१ ॥ छगुणाणाओ, अनिय जाव पढमचारितं । इय गुणठाणचक्के, छेओवट्ठावणीयमिणं ॥४२॥ परिहारविसुद्धीयं, छडे तह सत्तमे गुणगाणे । दसमे चउत्थचरणं, चउगुणठाण हक्खायं ||४३|| पुज्जो वरचारित्ती, वणीमगोऽवि य मणे ठियं तं मे । पणमंति वासवाई, चारिताराहगं समणं ॥४४॥
2