________________
स्तुतिकल्पलता
सर्वत्राता विद्यादाता, प्राज्ञध्यातो विश्वख्यातः । सूरिर्दान्तः कीर्त्या कान्तः, शश्वज्जीयात् भव्यं देयात् ॥६४॥ साधुश्रेष्ठं संपज्ज्येष्ठं, नित्यं तुष्टं पुण्यैः पुष्टम् । दीनोद्धारं विश्वे सारं, वन्दे शिष्टं नष्टारिष्टम् ॥६५॥ राकाकान्तज्योत्स्नाकान्तां, बिभ्रत् कीर्तिं विश्वव्याप्ताम् । कुर्यात् सम्पवृद्धि शान्तां, बिभ्राणस्तां मूर्तिं दान्ताम् ॥६६।। के सद्गुणास्तव विभो ! न च वर्णनीया, प्रज्ञादयाप्रभृतयस्तदपीह नाथ! । ज्ञानक्रियाद्वयहयः शिववम॑गामी, संशान्तियन्तृजिनधर्मरथोऽतिभाति ॥६७।। कुन्देन्दुहारघनसारसमानकान्तिं, त्रैलोक्यविस्मृतसुधामधुरप्रचाराम् । कीर्ति मन:कुमुदवृद्धिविधानदक्षां, बिभ्रत् सुखानि तनुतां मम नेमिसूरिः ॥६८।। जीयात् सुधामधुरवाक्प्रकरामृतौघ-संसेचनैधितजिनागमभक्तिवल्लिः । दुर्वारमारमदवारणनाशदक्ष-प्रोद्यद्विवेकहरिचित्तवनो मुनीशः ॥६९।। धर्मोदयप्रथनपूर्वदिगाननेन्दु-र्दुर्वादिकौशिकबलक्षयवाक्यभानुः । शास्त्राब्धिमन्दरविलासिमतिप्रकर्षः, श्रीनेमिसूरिरतुलां मुदमादधातु ॥७०।। आपन्नदीविततनिर्झरकूलगर्जत्-क्रोधोग्रपञ्चवदने दुरितप्रपाते । दम्भच्छलादिखनिके शतकोटिकल्पं, मानाचले विजयनेमिमहं स्तवीमि ॥७१।। जिनागममहोदधिप्रमथनाप्तरत्नत्रयं, जगद्भविभवामयोत्कषणचारुधन्वन्तरिम् । समस्तजनताज्ञतारजनिनाशभानूदय-मतुल्यगुणगुम्फितं विजयनेमिसूरिं स्तुवे ॥७२।। सुरूपजितमन्मथं यमिह देवराजो मुनि, निरीक्ष्य चकितान्तरो द्विनयनोऽप्यसौ सम्प्रति । सहस्रनयनप्रथां भजति विश्वसंव्यापिनी-मयं जगति सूरिराट् मुनिमनःप्रमोदास्पदम् ॥७३॥ कुवादिकरटिव्यथाकरणबद्धकक्षा सदा, तवाऽनुपमभारती मृगनृपाङ्गना सर्वदा । निजानिव मुनिव्रजान् सुतगणानवन्ती कदा-ऽप्यखण्डितपराक्रमा जयति मेदिनीकानने ॥७४।। प्रमोदभरनर्तिता इव विकस्वरा यस्य स-त्प्रलोकनसमुद्धतास्तरुवराश्च पुष्पच्छलाद् । भवन्ति जनसौख्यदाः सततमेव रोमाञ्चिताः, प्रमोदयतु मानसं न विदुषामयं किं मुनिः ॥७५॥ यः स्याद्वादवचोऽमृतेन सुजनश्रोत्रं प्रहर्षायति, यो ब्रह्माद्वयतेजसा मुनिवरः पृथ्वीं समाक्रामति । यो गाम्भीर्यगुणेन संयमपटू रत्नाकरं क्रामति, सोऽयं धर्मपराक्रमो विजयते सूरिर्गुणानां निधिः ॥७६।। यः सत्याध्वगतो मतो बहुजनानन्दप्रदानो मुनि-विद्यावैभवन्यक्कृतामरगुरुः सूरीश्वरः सर्वदा । यः सम्यक्त्वविभूषितः सुमनसां पूज्यश्च यः सर्वदा, सोऽयं वीरवचोऽनुसारिरचनोऽस्माकं मुदे स्तात् सुधीः ॥७७|| श्रीसङ्घोपकृतिप्रबद्धमनसा शास्त्रोक्तरीत्या सदा, यावच्छ्रीसकलानुयोगकलितप्रज्ञप्तिसूत्रं पुरा । लब्धं येन मनोज्ञपण्डितपदं प्रोदूढयोगेन च, सोऽयं पूज्यतमः सदा विजयते देवेन्द्रपूज्यैरपि ॥७८।। दुःखग्रामदुरध्वदुःखितजनाः सौख्यं दुरापं क्षणात्, संसंप्राप्तपरप्रभावविभवा यन्नामसंस्मारकाः । प्रापन्त्यप्रतिमक्रमप्रविणमच्छीर्षाः स नेमिप्रभु-भूयान्मे महते फलाय सहसा सूरीन्द्रसन्तानकः ॥७९॥ धारासार इव ध्वनत्यवितथं यस्योत्तमा भारती, धर्माधर्मपरीक्षणा धवधवा श्रीधामधार्या वरा । श्रीधूसीकृतधैर्यवर्यविबुधो धर्मप्रियो धर्मद-स्तारालीधवलच्छविविजयते सूरीश्वरोऽयं सदा ॥८०॥