________________
३०६
श्रीविजयपद्मसूरिविरचितः
नाणपयं समरंता, पयणिस्संदं सया विभावेंता ।। होज्जा नाणसरूवा, मज्झत्थनरा विणोयाओ ॥१०५।। मणुयत्तं पुण्णेणं, नवपयसंसाहणा य पुण्णेणं । तत्तो सत्तमदियहे, नाणपयाराहणं कुज्जा ॥१०६॥ गुणरइरंगतरंगो, अमियविहाणायराइयपमुइओ । आराहगसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥१०७|| दाणंकनिहिंदु(१९९५)मिए, वरिसे सोहग्गपंचमीदियहे । सिरिसिद्धचक्कभत्ते, जइणउरीरायणयरम्म ॥१०८।। सिरिसिद्धचक्कसंगं, सत्तमनाणत्थवं विसालत्थं । सुग्गहियक्खाण महो-वयारिगुरुणेमिसूरीणं ॥१०९।। पउमेणायरिएणं, कयं पियंकरसमीसपढणटुं । अह दुण्णि करिस्सामो, चारित्ततवाण थुत्ताई ॥११०।।
॥ चारित्तपयथुत्तं ॥ झाऊणं णेमिपहू, सीलहरे णेमिसूरिगुरुपाए । सम्मं चारित्तपयं, थुणामि सपरोवयारटुं ॥१॥ (आर्यावृत्तम्) नरभवविसिट्ठसज्झं, भव्वपमोयप्पदायगं समयं । अच्छाइयनियसत्ति, प्पयासगं नममि चारित्तं ॥२॥ रित्तीकरेइ पावे, बहुभवभमणज्जिए महट्ठिइए । जं सण्णाणविहेयं, भयामि तं सम्मचारित्तं ॥३॥ नरभवसुइसम्मत्तं, संजममिह पुण्णवीरिउल्लासो । अहियाहियपुण्णेहिं, कमसो पावंति भव्वनरा ॥४॥ तब्भवसिवपयगामी, साहित्ता तित्थयाऽवि चारित्तं । देंते विसिट्ठसिक्खं, कइया तुम्हाण परमपयं ॥५॥ णेणं जाणह तुब्भे, ता चरणाराहणा विसेसाओ । तुब्भेहिं कायव्वा, न तं विणा जं भवुच्छेओ ॥६॥ कम्माहिमंततुल्लं, संवेगाणंदवारिकूवनिहं । निव्वाणनिवत्थाणं, चारित्तं नममि हरिसेणं ॥७॥ सद्धम्मसुत्तहारो, रएइ नरजम्मपुण्णपासायं । चरणधयं तस्सुप्पि, ठवेंति भव्वा नरा धण्णा ॥८॥ नीयकुले संजायं, थुणंति सक्काइया पहिट्ठमणा । सेवंति जं णमंते, तं चारित्तप्पहावाओ ॥९॥ पुणए मलिणं जीवं, चारित्तं देइ चंगसम्मजं । रंकोऽवि जहा जाओ, तिखंडओ संपई राया ॥१०॥