________________
स्तुतिकल्पलता
॥ १७. अकारान्तचतुर्थ्यन्तपदैः श्रीमहावीराष्टकम् ॥ सर्वावनीतलविभासकसूर्यदेव-चण्डप्रतापकलिताय जिनेश्वराय । देदीप्यमानशशिसौम्यमुखाम्बुजाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥१॥ श्रीनन्दिवर्द्धनकृपापरिपूरिताय, सिद्धार्थनन्दनवराय गुणाकराय ।। पापापहाय शिवसौख्यकराय शश्वद्, वीराय वीतमदनाय नमो नमोऽस्तु ॥२॥ मुक्त्यङ्गनानयनदूतमहाव्रताय, वीतप्रमादरिपुकाय दमाकराय । भारुण्डपक्षिसदृशाय गतस्पृहाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥३॥ ऐश्वर्यभासितजगत्त्रयमण्डलाय, पारङ्गताय परमाय सुरेश्वराय । संशुद्धचेतनमयाय शुभेश्वराय, वीराय वीतमदनाय नमो नमोऽस्तु ॥४|| स्वर्णाभदेहविलसद्युतिराजिताय, निर्लोभहंसरतिमानससोदराय । सद्धर्ममार्गवरदेशनकारकाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥५॥ सिंहाङ्किताय सरसध्वनिशोभिताय, ध्येयाय गेयगुणगुम्फितविग्रहाय । सर्वाविजेयबलसारविराजिताय, वीराय वीतमदनाय नमो नमोऽस्तु ॥६॥ विश्वावतंसमुकुटाय मतीश्वराय, सत्प्रातिहार्यपरिशोभिसमाश्रयाय । संसारसारशरणाय मुनीश्वराय, वीराय वीतमदनाय नमो नमोऽस्तु ॥७॥ लोकोपकारकरदेशनवाक्यपुष्प-सौरभ्यलुब्धससुरासुरभृङ्गकाय ।। चारित्रदीपकवराय सुरस्तुताय, वीराय वीतमदनाय नमो नमोऽस्तु ॥८॥
॥ इति श्रीसकलभविककमलदिनकरकरायमाण-श्रीमद्विजयनेमिसूरीश्वरचरणचञ्चरीकायमाण
विनेययशोविजयविरचितमकारान्तचतुर्थ्यन्तपदकदम्बमयं श्रीमहावीराष्टकं समाप्तम् ।।
O+
R