________________
पं. श्रीप्रतापविजयविरचितः
॥ ५. चतुर्विंशतिजिनस्तवः - २ ॥
अपारसंसारसमुद्रपोतं, देवेन्द्रनागेन्द्रनतांहिपीठम् । प्रास्तप्रमादं प्रथितप्रबोधं, श्रीमारुदेवं सततं श्रयेऽहम् ॥१॥ स्वदेशनारञ्जितभव्यचित्तं, चरित्रविद्योतितविश्वलोकम् । योगीशितारं विनिपातिताघं, देवं द्वितीयं श्रयताऽऽप्तमुख्यम् ॥२॥ महोदयो भूरिविभूतिरह-न्नानन्दकन्दस्तुरगध्वजोऽसौ।। जितारिजातोऽपि जितारिरेव, पुष्याच्छ्रियं वः स तृतीयदेवः ॥३॥ गुणैर्गरीयान् नतदानवारिः, शिवाश्रयः संवरपूरितात्मा । देवो विभुः क्षीणसमस्तकर्मा, ददातु शं संवरराजसूनुः ॥४॥ शरन्निशानाथविशुद्धकीर्ति, प्रफुल्लपद्माननमर्ककान्तिम् । संसारसिन्धूत्तमयानपात्रं, नमामि नित्यं सुमतिं जिनेन्द्रम् ॥५॥ पद्मप्रभं पद्मसमास्यनेत्रं, पद्मासनस्थं स्फुटपद्मचिह्नम् । पद्मानिवासं मृदुपाणिपद्मं, पद्मप्रभं नौमि कलासमुद्रम् ॥६॥ निःशेषनाकीश्वरपङ्क्तिपूज्याः, सङ्कल्पकल्पद्रुसमाः सुभासः । प्रतिष्ठभूपाङ्गजपादयुग्म-नखा दिशन्तु प्रथितप्रबोधम् ॥७॥ चन्द्रप्रभश्चन्द्रसधर्मशान्त-श्चन्द्राच्छकीतिभृतचन्द्रलक्ष्मा । चन्द्रो ह्यनेकान्तसमुद्रवृद्धौ, चन्द्रप्रभोऽहंस्तनुतात् सुखानि ।।८।। निःसीमविद्येश्वरमाप्तपूज्यं, सुग्रीववंशोदधिबालचन्द्रम् । त्रिकालसेवागतदेवराजि, वन्दामहे श्रीसुविधिं कृपालुम् ॥९॥ निष्कामनः काञ्चनकामिनीषु, भवाधितापोपरमैकनीरम् । क्षीणाष्टकर्मा निहतप्रमादः, श्रीशीतलो मामवताद् भवाब्धेः ॥१०॥ वारीन्द्रगम्भीररवो जिनेन्द्रो, महेन्द्रमान्यांहिसरोजयुग्मः । प्रोत्तप्तजात्यार्जुनकल्पकान्तिः, श्रेयांसनाथो भवताच्छिवाय ॥११॥ लोकत्रयाविष्कृतसर्वभावाः, कुमत्यधृष्या नयसार्थपूर्णाः । श्रीवासुपूज्यस्य गतस्पृहस्य, शर्माणि गावः प्रथयन्तु नित्यम् ॥१२॥