________________
नूतनस्तोत्रसङ्ग्रहः
निसर्गकारुण्यकलासमुद्रो, देवोऽपतन्द्रो जितपुष्पबाणः । अनन्तवीर्यः कृतकर्मशान्तिः, सुखानि दिश्याद् विमलप्रभुर्नः ॥१३॥ दुष्कर्मपृथ्वीरुहपुण्डरीकं, परोपकाराय कृतप्रयत्नः । श्येनाभिलक्ष्मा जितमोहसेनो, जीयादनन्तो जिनचक्रवर्ती ॥१४॥ भवाब्धिसन्तारणयानपात्रं, विपश्चिदीड्यं वृजिनाद्रिवज्रम् । प्रक्षीणकर्माणमनन्तवीर्य, श्रीधर्मनाथं प्रणमामि नित्यम् ॥१५।। क्रूरान्तरङ्गारिकलापदाहे, यस्य प्रतापो ज्वलनायितो वै । सन्तप्तहेमद्युतिभासमानः, स शान्तिनाथो जयताज्जिनेशः ।।१६।। सद्वृत्तमुक्ताफलवारिराशि, कैवल्यलीलाश्रितमिन्द्रपूज्यम् । जिनाधिपं निर्जितमन्मथारिं, कुन्धुं भवच्छेदकरं भजामि ॥१७।। निकेतनं चारुकलागुणानां, नयार्णवं सप्तमसार्वभौमम् । वीतस्पृहं कामितकल्पवृक्षं, नमाम्यरं निर्जितमोहमल्लम् ॥१८।। समस्तकल्याणवनाभिवृद्धौ, मेघायिता यस्य हि देशानावाक् । स वन्दितोऽनेकमहेन्द्रवृन्दैः, श्रेयांसि नो यच्छतु मल्लिनाथः ॥१९॥ त्रैलोक्यसम्पादितवाच्छितार्थ-स्तीर्थेश्वरो निष्कलुषात्मवृत्तिः । तपःकृपाणक्षतकर्मशाखी, जीयाज्जिनेन्द्रो मुनिसुव्रताख्यः ॥२०॥ हतद्विषे तप्तहिरण्यभासे, पापव्यपेताय जितस्मराय । योगीश्वरायाऽखिलभूमिभञ, देवाय तस्मै नमये नमोऽस्तु ॥२१॥ नूनाम्बुवाहोपमदेहवर्णो, नमत्समस्तामरभर्तृमौलिः । पारङ्गतः सन्तनुतात् सुखानि शङ्खाङ्कितोऽसौ जिननेमिनाथः ॥२२॥ यदीयभाश्चण्डकरे विनाशं, यात्युद्गते मोहमहान्धकारः ।। श्रीपार्श्वभर्तुः क्रमयोर्नखास्ते-ऽस्माकं सुखानि प्रथयन्तु नित्यम् ॥२३।। आखण्डलालीमहितांहिपद्मो, यद्द्वादशात्मधुतिरस्तदोषः । मृगेशलक्ष्मा करुणासमुद्रः, स वर्द्धमानो भवतु श्रिये वः ॥२४॥