________________
२३०
श्रीविजयपद्मसूरिविरचितः भासस्स वित्थराओ, चुण्णीए विवरणं मुणेयव्वं ॥ इय० ॥९४।। चुण्णीए वित्थारो, वित्तीए समयसारपंचंगी ॥ इय० ॥९५।। पुण्णागमपुव्वहरा, निझुत्तिविहायगा मुणेयव्वा ॥ इय० ॥९६।। थीवेए न पुलाओ, णेव सिणाओ कयावि छउमत्थो । इय० ॥९७।। अज्जापमत्तपमुहे, पुव्वहराई न कोऽवि संहरए ॥ इय० ॥९८॥ उवसंतखीणमोहा, निग्गंथा ठाणछक्कसंवडिया ॥ इय० ॥९९॥ न मरइ मीसपुलाया, दिट्ठीवाओ न होज्ज नारीणं ॥ इय० ॥१००। संमुच्छिममणुयाणं, अभव्वजीवाण पढमगुणट्ठाणं । इय० ॥१०१।। चोद्दस गुणठाणाई, भव्वाणं मुत्तिजुग्गमणुयाणं ॥ इय० ॥१०२।। पुज्जस्स पूयणेणं, पूयगभव्वा लहेज्ज पुज्जत्तं । पइभवसुहसंपत्ती, मंगलमाला विसेसाओ ॥१०३॥ केवलनाणी होज्जा, पूयाए नायकेउदिटुंता । जोगावंचगभावा, फलकिरियाऽवंचगसहावा ॥१०४।। एवं णच्चा कुज्जा, चउत्थजिणयाभिनंदणपहुस्स । उल्लासा सुहपूयं, भवसायरतारिणी पूया ॥१०५।। झाणं मणथिज्जयरं, बहुसंचियगाढकम्मनिद्दलणं । नियगुणफरिसणयारं, जस्स सुहं दंसणं समयं ॥१०६।। पंकयतुल्लं सुहयं, पुरिसुत्तममिट्ठदाणकप्पयरुं ।
अभिणंदणतित्थयरं, वंदे पुण्णप्पमोएणं ॥१०७|| माहवसियट्ठमीए, पत्तपरमपयसुहाइसंपत्ति । सेवंतु सव्वभव्वा, होज्जा जं वीयरागत्तं ॥१०८।। वयनिहिणंदिंदु(१९९५)समे, सिद्धियसोहग्गपंचमीदियहे । सिरिजिणसासणरसिए, जइणउरीरायनयरम्मि ॥१०९।। तवगणगयणदिवायर, गुरुवरसिरिनेमिसूरिसीसेणं । पउमेणायरिएणं, लच्छीप्पहसीसपढणटुं ॥११०।। अभिणंदणथवसयगं, रइयं वरसुत्तदेसणाकलियं । निसुणंतपढंताणं, मंगलमाला गिहे नियमा ॥१११।।
॥ श्रीतालध्वजतीर्थमण्डन-सत्यदेवस्तोत्रम् ॥ सिरिसिद्धचक्कजंतं, वंदिय गुरुणेमिसूरिगुणपयरं । तालज्झयसुमइपहुं, करेमि थुइगोयरं भावा ॥१॥ (आर्यावृत्तम्) पंचसजीवणकूडे, जासहिहाणं पसिद्धिमावण्णं । अप्पज्झाणणियाणा, विउलगुहा जत्थ दीसंति ॥२॥