________________
२३२
श्रीविजयपद्मसूरिविरचितः भयं पणासंति य सावयाणं, तं सच्चदेवं पणमामि णिच्चं ॥१९॥ णिज्जामगो जे भवसायरंमि, भवाडवीमाणवसत्थवाहो । मुणी महागोवसुधम्मभासी, तं सच्चदेवं पणमामि णिच्चं ॥२०॥ महड्ढिएहिं तियसेसरेहि, भत्तिप्पमोयण्णियभाविएहिं । विग्घप्पसंगे परिपूयणिज्जं, तं सच्चदेवं पणमामि णिच्चं ॥२१॥ विसुद्धसड्ढा पडिमाइ भव्वा, जं पूइऊणं बहुमाणजोगा । लहंति आरुग्गविणोयलच्छि, तं सच्चदेवं पणमामि णिच्चं ॥२२॥ जस्स त्थवा हुज्ज विसिट्ठबुद्धी, धिइप्पवुड्डी रसणा य सत्था । जच्चंधमूयत्तगया ण हुज्जा, तं सच्चदेवं पणमामि णिच्चं ॥२३॥ बहुप्पणटुं मम जस्स संगा, रागो वि सो ते स्सरणेण णट्ठो । कम्माण जाया बहुणिज्जराओ, जिणेस हिटुं हिययं विसेसा ॥२४॥ मुत्तिप्पयं ते सरणं पवण्णो, साहेमि चारित्तमहं सुसत्थो । अओ न पत्थं मम किंचि अण्णं, तं सच्चदेवं पणमामि णिच्चं ॥२५॥ सम्मेयसेलसिहरे, काउस्सग्गासणेण सहसगणो । मासक्खवणतवेणं, णवमीए चित्तसियपक्खे ॥२६।। (आर्यावृत्तम्) चालीसलक्खपुव्व-प्पमिए पुण्णे य जीविए जेणं । तइयभवे संपत्तं, परमपयं तं पहुं वंदे ॥२७।। ससिहयगयचंद(१८७१)मिए, वरिसे सियतेरसीइ वइसाहे । कानजिसड्ढसुएणं, सावयकल्लाणणामेणं ॥२८।। इब्भेणं कारविया, महुस्सवेणं पहूयधणवइणा । जास पइट्ठा रम्मा, तं सुमइपहुं सया वंदे ॥२९।। गुणणिहिगयचंद(१८९३)मिए, राहणउरवासिणा धणड्ढेणं । दलिचंदस्स सुएणं, सेट्टिगणेसेण सिहरंमि ॥३०॥ चउमुहदेवपइट्ठा, परुस्सवेणं तएण कारविया । तं चउमुहतित्थयरं, विणएण णमामि हं णिच्चं ॥३१॥ जेणं धम्मिटेणं, बावण्णजिणालओ महारम्मो । निम्मविओ य विसालो, बाहि सिरिरायणयरस्स ॥३२॥ सो केसरिसीहसुओ, दाणगुणी हत्थिसीहसेट्ठिवरो । तस्स सुओ गुरुभत्तो, जाओ सेट्ठी मगणभाऊ ॥३३।। तस्सुय दलपतभाउ, स्सरणटुं गेहिणीइ लच्छीए । गुरुणेमिसूरिवयणा, पासाओ जत्थ णिम्मविओ ॥३४।। तम्मि वरिण्णा सामा, परिसोहइ मूलनायगत्तेणं । सिरिपासणाहपडिमा, तं वंदे भूरिभत्तीए ॥३५।।