________________
प्राकृतस्तोत्रप्रकाशः
२३३
तीअ पइट्ठा रम्मा, णहगयणंदिंदु(१९८०)वच्छरे पुण्णे । माहवसियदसमीए, दलपतगिहिणीइ लच्छीए ॥३६।। तवगणगयणदिवायर-तित्थुद्धारप्पणेमिसूरीणं । आणाए हत्थेणं, सिरिदसणसूरिणो गुणिणो ॥३७।। चउविहसंघसमक्खं, साहम्मियभत्तिभावपुव्वेणं । वरविहिणा कारविया, वरुस्सवाइप्पबंधेणं ॥३८॥ गुरुणेमिसूरिवयणा, सिरितवगच्छीयसंघणिम्मविए । गुरुमंदिरे णमेमो, सिरिवुड्ढीगोयमाइपए ॥३९।। सरणयणणिहिंदु(१९२५)समे, सियछट्ठीए य मग्गसिरमासे । जस्स पइट्ठा हिट्ठा, गामे वंदामि तं सति ॥४०॥ तालज्झयतित्थगए, जे जिणणाहे सया णमंसंति । तेर्सि मंगलमाला, विमला कमला गिहे होज्जा ॥४१॥ गुणणंदणिहिंदु(१९९३)समे, सिरिगोयमकेवलित्तपुण्णदिणे । सिरिजिणसासणरसिए, जइणउरीरायणयरंमि ॥४२॥ तालज्झयथुत्तमिणं, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, रइयं मुणिभत्तिपढणटुं ॥४३।।
॥ श्रीगिरिनारतीर्थपति-श्रीनेमिनाथस्तोत्रम् ॥ सिरिसूरिमंतसरणं, किच्चा गुरुणेमिसूरिपयणमणं । रेवयसामित्थवणं, करेमि कल्लाणबीयघणं ॥१॥ (आर्यावृत्तम्) विज्झापाहुडमझे, वुत्तंतं जस्स रेवयणगस्स । तयहीसरणेमिपहुं, समुद्दतणयं सया वंदे ॥२॥ अवराजियसुक्खं जो, भोच्चा चविओ सिवाइ कुच्छिम्मि । कत्तियमासे किण्हे, पक्खे वरबारसीदियहे ॥३॥ चित्ताचंदे जाओ, जो सावणसुक्कपंचमीदियहे । कण्णा रासी तइया, तं णेमिजिणेसरं वंदे ॥४॥ सावणसियछट्ठिदिणे, छटेण तवेण सुद्धभावेणं । छत्तसिलाइ समीवे, पवण्णदिक्खं पहुं वंदे ।।५।। सहसंबवणे जेणं, अस्सिणपज्जंतवासरे सिढे ।
केवलनाणं लद्धं, तं णेमिपहुं सया वंदे ॥६॥ रुक्खज्झाणसुया तहेव पुरिसा चत्तारि सिद्धा सुया, भासाजायसुधम्मवत्थदुलहा चत्तारि ते कोरवा । सण्णाकोहनिबंधणाइ पडिमा चत्तारि णेया तहा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥७॥ (शार्दूल०)