________________
श्रीविजयपद्मसूरिविरचित:
साणुप्पेहणलक्खणाइ चउहाऽऽलंबा वि भेया तहा, णायव्वो विणओ गुरूण भविया ! अट्टाइयाणं य भे । गेज्झाइं चरमाइ दोण्णि पढमाई संति वे णो तहा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥८॥ मज्जाया चउहा सुराण तह संवासो वि संभासिओ, दारिद्दाइदुहप्पयाणपवणा या कसाया समे । ठाणेहिं चउहिं सिया तिभुवणे कोहस्स पाउब्भवो, एवंणिम्मलदेसणं पथुणिमो संखंकमहुं ॥९॥ कोहो चेव चउव्विहो चउपइट्ठाणो तहा वण्णिओ, एवं भावजुयं कसायतितयं सेसं पि चाओचियं । तुभे होअह निम्मला य चउरो चिच्चा कसाए सया, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥१०॥ ठाणेहिं चउहिं चिणि पयडीओ पाणिणो दुक्खया, एवं चेव चिणंति दंडगपयं तइयं चिणिस्संति य । बंधोईरणवेयणिज्जरपयाइं भासियाई तहा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥ ११ ॥ संसारामरसच्चमोसपणिहाणारं तहा भावणा, पच्छित्तं विगहा सुराइयसहावो चेव संदेसणा । कालो दुग्गयसुग्गया य परिणामो पुग्गलाणं तहा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥१२॥ सड्ढा उत्तमदिट्ठिवायसुगईओ दुग्गईओ तहा, कायव्वा ण णराण सुक्खदलणा णिंदा चउन्हं पि य । ठाणेहिं चउहिं पवुच्चइ मुसावाओ त्ति वाणी वरा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ||१३|| होज्जा केवलमुत्तमं भवियणाणं घाइकम्मक्खया, पुज्जा कम्मचउक्कमित्थ निययं वेएंति सव्वण्णुणो । चाउज्जाममओ विदेहमुणिणो धम्मो दसण्हं तहा, एवंणिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ||१४|| आसाढे सियपक्खे, अट्ठमदियहेऽवलोअणे सिहरे ।
णिव्वुइपयपत्तो जो, तं मिहुं सया वंदे ॥ १५ ॥ ( आर्यावृत्तम्) जुम्मणिहाणणिहिंदु (१९९२) - प्पमिए वरिसे य सावणे मासे । सियपंचमीसुदियहे, धणे सिरिरायनयरंमि ॥ १६॥ थुत्तं णेमिप्पहुणो, गुरुवरसिरिणेमिसूरिसीसेणं । पउमेणायरिएणं, रइयं पभणंतु भव्वयणा ! ||१७|| रयणमिमं विण्णत्तो, अकरिस्सं हं जयंतविजएणं । पढणाऽऽयण्णणभावो, सिरिसंघो लहउ चरणपयं ॥ १८ ॥
२३४
॥ श्रीअरिष्टनेमिस्तोत्रम् ॥
सयलसुरासुरपूइय-पयपोम्मं विस्सविस्सभव्वहियं । संसुद्धसीलकलियं, वंदे तमरिट्ठमिपहुं ॥१॥ ( आर्यावृत्तम्) कयकम्मदावसंति, पसंतमुहपंकयं पगिट्ठमयं । दिव्वप्पयावसोहं, वंदे तमरिट्ठमिहुं ||२|| संखंकियभव्वतणुं, भवसायरतारगं च भवतिण्णं । कुंदुज्जलजसकित्ति, वंदे तमरिट्ठणेमिपहुं ||३|| विण्णायाहिलभावं, भावड्ढणरामरप्पकयत्तं । णिम्मलगुणगणसालिं, वंदे तमरिट्ठमिपहुं ||४|| विक्खायामलधम्मं, धम्मिजणाणंददाणणिउणवरं । हिययाणंदयचरियं, वंदे तमरिट्ठमिहुं ॥५॥