SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३५४ प्रकीर्णरचनासन्दोहः धर्माच्चैव नरैर्वरैस्तु सततं स्वाराधनीयो धनी, धर्माद् धर्मधुरन्धरस्त्विति जनाः संवर्णयन्ति क्षितौ ॥६॥ धर्माद् धर्मकथाप्रथासु कुशलो धर्माच्च नीरोगको, धर्मान्मानधरो वरो भयहरो भीष्मे भवाम्भोनिधौ । धर्माद् दायधरो वरो गतदरो भव्योऽतिनव्यो नरो, धर्मात् सर्वसुशर्मवर्मकरणो धीमान् सदा धर्मतः ॥७॥ धर्माद् धर्मकरो वरो ननु नरः सन्नीतितः स्फीतिभूत्, धर्मात् तारतरो वरो भवति सुस्फूतिप्रतानो नरः । धर्माद् दानदयादमेषु हृदयं देदीयमानो द्रुतं, धर्मात् तापततिप्रतानहरणः सौम्यः शशीव द्रुतम् ॥८॥ (नन्दनवनकल्पतरुः - ६)
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy