________________
२१४
श्रीविजयपद्मसूरिविरचितः
गुरुणेमिसूरिवयणा, तवगणसावगविहाविए रम्मे । गुरुमंदिरे पमोया, णमामि सिरिगोयमाइगुरू ॥६॥
॥ श्रीमधुमतीमण्डन-महावीरप्रभुचैत्यवन्दनम् ॥
॥ आर्यावृत्तम् ॥ जयइ स जीवंतपहू, संपइ सासणणहंगणदिणयरो । जस्सेह भव्वपडिमा, समिट्ठसंदाणकप्पलया ॥१॥ लहुबंधवगुणनेहा, नरवइणा णंदिवद्धणेणेसा । जीवंते भगवंते, कारविया देहमाणेणं ॥२॥ जीवंतसामिपडिमा, नाममिणं विइइमागयं तम्हा । दुक्कयमलपक्खालण, वारिसमा सुगइगइसुहया ॥३॥ अण्णाणतिमिरभाणुं, सब्भावोयहिणिसीहिणीनाहं । सिरिवद्धमाणबिंबं, विग्धंबुयवाउसारिच्छं ॥४॥ तिक्कालं सुहविहिणा, सुरपायवहियमणुण्णमाहप्पं । पणमंतु महावीरं, भविया ! वरधिज्जमेरुनिहं ।।५।। जीवियसामिज्झाणं, कुणइ सया जोदढासया विमलं । पुण्णाणुबंधिपुण्णं, बंधइ से कुणउ संघहियं ॥६॥
॥ श्रीशङ्केश्वर-पार्श्वनाथचैत्यवन्दनम् ॥
॥ आर्यावृत्तम् ॥ अइपाईणं बिंबं, सिरिसंखेसरपुरत्थपासस्स । अण्णाणतमदिणवई, मो वंदामो महुल्लासा ॥१॥ समरंतु पासनाहं, भव्वा ! तुब्भे अमित्तभत्तसमं । दोहग्गरोगसोगा, जस्स पसाया पणस्सेंते ॥२॥ धरणिदो पहुभत्तो, पासपहुज्झाणतप्परनराणं । वियरइ वंछियवग्गं, रक्खइ उवसग्गसंसग्गा ॥३॥ दामोयरजिणभणिया, तुह सिद्धी पासनाहतित्थम्मि । इय वयणा कारवियं, आसाढीसावएणं जं ॥४॥ अच्चीअ भव्वबिंबं, तं धरणिंदाइदेवपोम्मवई । कण्हाई सिद्धविही, इय णच्चा होंतु भत्तिपरा ॥५॥ सरणं पासपहूणं, हरिसा पडिवज्जिऊण धण्णोऽहं । सइ विण्णवेमि होज्जा, भवे भवे तुज्झ पयसेवा ॥६।।