________________
प्राकृतस्तोत्रप्रकाशः
२१५
॥ श्रीस्तम्भन-पार्श्वनाथचैत्यवन्दनम् ॥
|| आर्यावृत्तम् ॥ स जयउ थंभणपासो, जस्स इमेत्ता विसिट्टसिद्धीओ । सिझंति मंगलाली, नियगुणरइरंगणिच्चरमा ॥१॥ अभयाइदेवसूरी, दंसणमेत्ता विणट्ठकुट्ठाही । जाओ बंधणणासो, झाणा तह देयसाहुस्स ॥२॥ एयं बिंबं रामो, महीअ णववासरड्डसगमासे । इक्कारसलक्खद्दे, पच्छिमदिसिवालसुरवरुणो ॥३॥ उवसग्गवारणटुं, जावज्जीवप्पसीलपहुवयणा । कण्हद्धचक्कवट्टी, नियनयरीए समच्चीअ ॥४॥ दुसहस्समाणवरिसे, कंतिपुरीए धणेसधणवइणा । महिएसा बहुमाणा, अम्हाणं कुणउ कल्लाणं ॥५॥ सण्णिज्झमहणझाणा, लहए णागज्जुणो कणयसिद्धि । पुरिसाइज्जो पासो, होउ हिययमंडणं मज्झ ॥६।। सिरिपासनाहसरणं, मिलउ पइभवं महप्पहावभरं । सिरिसंघो कुणउ हियं, थंभणपासप्पहावेणं ॥७॥
॥ श्रीसिद्धगिरिचैत्यवन्दनम् ॥
॥ आर्यावृत्तम् ॥ स जयइ सिरिगिरिराओ, अणंतमहिमड्डपुण्णमुत्तिदओ । सोरट्ठदेसमउडो, जं दट्ठणं महाणंदो ॥१॥ णाभेयपुत्तपुत्ता, मुणिदसकोडीहि निव्वुई पत्ता । दाविडसुवारिखिल्ला, कत्तियसियपुण्णिमादिवसे ॥२॥ णवणवइपुव्ववारे, फग्गुणसुक्कट्ठमीसमोसरिया । इह सिद्धायलतित्थे, जुगाइणाभेयतित्थयरा।।३।। फग्गुणसियदसमीए, मुणिकोडीजुयलसंगया सिद्धि । विज्झाहरणमिविणमी, पव्वपसिद्धी तओ भणिया ॥४॥ दिण्णाणंतंगिसुहो, सिद्धगिरी तयहिओ जुगाईसो । वंछियदाणं यच्छउ, कुणउ सया संघकल्लाणं ॥५॥