________________
प्राकृतस्तोत्रप्रकाशः
२१३
कम्माण बंधमुक्खा, होति सया भावणाणुसारेणं । कम्मुम्मूलणदक्खो, सुहभावो तित्थभूमीए ॥४॥ एवं नाऊण सया, कुणंतु भव्वा ! कयंबतित्थस्स । भत्तिं परमुल्लासा, सच्चाणंदो हवइ जम्हा ॥५॥
॥ श्रीहस्तिगिरिचैत्यवन्दनम् ॥
॥ आर्यावृत्तम् ॥ अणसणसाणहजोगा, जत्थ गया भरहचक्कवट्टिस्स । सुररिद्धि संपत्ता, वुच्चइ तेणेस हत्थिगिरी ॥१॥ सिद्धायलिक्कदेसो, परमत्था भिन्नया न दुण्हंपि । सेत्तुंजी सुक्खदया, वहए अत्थिक्कपासम्मि ।।२।। एयं तित्थं समयं, भव्वाणं कम्मणिज्जराकरणं । सब्भावुल्लासयरं, चियदुरियघणाणिलं विसहं ॥३॥ संतोसधणा मणुया, पवयणविण्णायतित्थमाहप्पा । उसहपहुज्झाणाओ, खिप्पं साहति नियकमला ॥४॥ तं कल्लाणनिहाणं, वियलियतमतिमिरमोहविसरोहं । सुहभावणानियाणं, भविया समरंतु हत्थिगिरिं ।।५।। पूया पहावणा जे, कुणेति जहसत्ति हत्थिगिरितित्थे । नियमा ते साहंते, सग्गपवग्गिसंपत्ती ॥६।।
॥ श्रीतालध्वज-सुमतिनाथचैत्यवन्दनम् ॥
॥ आर्यावृत्तम् ॥ सासयसंपत्तियरो, जयइ जए विजियभावसत्तुगणो । जस्सिह सच्चपहावो, सुमई से सच्चदेव त्ति ॥१॥ तालज्झयस्स गणणा, पंचसजीवणपसत्थकूडेसुं । अज्जवि जत्थ विसिट्ठा, दीसंति गुहा पसंतिदया ॥२॥ तालज्झयणामसुरो, अस्सिमहिलायगो जिणयभत्तो । तालज्झय त्ति तम्हा, मलपंकविणासभाणुसमो ॥३॥ तालज्झयाहिहाणा, तडिणी सत्तुंजईपकयसंगा । पुरओ सायरसंगा, दीसइ एत्थाहभागम्मि ॥४॥ णिव्वुइदायगतित्थं, तत्थ ठियं सुमइनाहमणवरयं । वंदामि पुण्णभावा, णिच्चं झाएमि चित्तम्मि ।।५।।