________________
श्रीविजयपद्मसूरिविरचितः भव्वव्वायंबुयदिनमणि कामियट्ठप्पयाणं, सम्मावासं कमढधरणिदेसु चारित्तलीणं ।। सुक्कज्झाणप्पबलसिहिसंदड्डकम्भिधणो हं, पूएमो मो तिजगमहियं तित्थयं पासनाहं ॥२॥ संसारद्धिप्पवहणनिहं मेहगंभीररावं, सेलेसीए सुरगिरिसमं जोगरोहत्तसिद्धि । रूवाईयं नियगुणरई पत्तलोयग्गवासं, वंदामो मो परमपययं पुज्जवामेयपासं ॥३॥
॥ श्रीमहावीरस्वामिचैत्यवन्दनम् ॥
|| स्रग्धरावृत्तम् ॥ आसाढे सुक्कछट्ठीइ चवणममलाणंदयं जस्स जायं, जम्मो चित्तस्स सुक्के पसमसुहदयाए महातेरसीए । देविदेहि प्पणीओ सुरगिरिसिहरे सिट्ठजम्माहिसेओ, तं वंदे पंजलीहं समगुणजलहिं सासणाहीसवीरं ॥१॥ जस्सच्चा सत्तिई सच्चगुणदरिसणा यं सतुल्लस्सहावा, विग्घं भो ओहपद्धंसणणिलसरिसा झाणमिट्ठत्थदाणं । पव्वज्जा मग्गसीसासियसुहदसमीए विसुद्धासयस्स, तं झाएमि प्पमोया वियसियवयणं तेसलेयं भयंतं ॥२॥ सव्वण्णत्तं पजायं सियवरदसमीमाहवे जस्स वज्जे, सामावासाइ सिद्धो थिरसमललिओ बाहुले जो विजोगी। कम्मप्फद्धा पबोहं तिभुवणविजयं सिद्धसिद्धत्थसूणुं, णिच्चं पूएमि भावा चरमजिणवइं तं महावीरदेवं ॥३॥
॥ श्रीचतुर्विंशतितीर्थङ्करचैत्यवन्दनम् ॥
॥ वसन्ततिलकावृत्तम् ॥ आईसराजियसुसंभवनाहदेवं, पुज्जाहिणंदणपहुं सुमई जिणेसं । पोम्मप्पहं गुणनिहिं जिणयं सुपासं, चंदप्पहं सुविहितित्थयसीयलेसं ॥१॥ सिज्जंसमिट्ठसुरपायववासुपुज्जं, दिव्वाणणज्जविमलं तहणंतनाहं । धम्मेससंतिपहुकुंथुजिणारदेवं, वंदामि मल्लिमुणिसुव्वयतित्थनाहं ॥२॥ मुत्तिप्पयं नमिपहुं तह णेमिनाहं, पासं पसण्णवयणं सिरिवद्धमाणं । पूएमि संविहियविस्सहिया कुटुंतु, तित्थेसरा पइदिणं सिरिसंघभई ॥३।।
॥ श्रीकदम्बगिरिचैत्यवन्दनम् ॥
॥ आर्यावृत्तम् ॥ वंछियदाणसमत्थं, परमत्थनियाणकुसुलसाहणयं । विजयइ कयंबतित्थं, विमलब्भुयमहिमसंकलियं ॥१॥ सिरिसंपइतित्थयरो, इह गयचउवीसिगाइ तस्स गणी । इगकोडी मुणिसहिओ, पत्तो मुत्तिं कयंबक्खो ॥२॥ एएण कारणेणं, एस कयंब त्ति णामपरिविइओ । कल्लाणपसंतियरो, भवसायरजाणवत्तनिहो ॥३॥