________________
प्राकृतस्तोत्रप्रकाशः
॥ श्रीमुनिसुव्रतस्वामिचैत्यवन्दनम् ॥ ॥ वंशस्थवृत्तम् ॥
तिलोयभव्वच्चियपायपंकयं भवण्णवे पोयनिहं महेसरं । पसत्थपुण्णोदयरूवभासुरं, सया थुणेमो मुणिसुव्वयाहिवं ॥१॥ जरुब्भवंताहिविहीणमुत्तियं, कसायदावोवसमंबुसंनिहं । निरीहसज्झाणविसिट्ठगोयरं, भएम भावा पहुकुम्मछणं ॥२॥ अणुत्तरज्झाणविलद्धकेवलं, विमोहभावण्णियदिण्णदेसणं । परत्थसंपाइयभव्वनिव्वुइं, णमेम भावा पउमावईसुयं ॥३॥
॥ श्रीनमिनाथचैत्यवन्दनम् ॥ ॥ दोधकवृत्तम् ॥
उत्तममंगलगेहमुहज्जं, कोमलहत्थपओयसुहंगं । लक्खणराइयपायभयंतं, झाअम णीलकयंकणमीसं ॥१॥ कामदवंबुपवाहसुहच्चं, नासियदुद्रुकसायसुहच्छि । मोहवियारणपच्चलसिक्खं, वंदम मोययमुत्तिणमीसं ॥२॥ केवलनाणपयासियतत्तं, तत्तपइट्ठियसासणदीवं । सिद्धिसणायणसत्थपसत्थं, पूअम भद्दयतित्थणमीसं ॥३॥
॥ श्रीनेमिनाथचैत्यवन्दनम् ॥ ॥ शिखरिणीवृत्तम् ॥
२११
महासीलाणंदामियजलहितिण्णाणललियं, तिलोईभव्वोहाहिलसियपयाणामरयरुं । पसण्णस्सं देविंदमउडविघट्टंहिजलयं, थुणेमो सब्भावा पवरविहिणा नेमिणियं ॥१॥ जणुच्छाहद्विदुं हरिकयथुइं जस्स चवणं, कयं जम्मे जेणं निहिलदुहदारिद्ददलणं । वयं लायं णच्चा भवसुहमणंताहिकलियं, सिवादेवीपुत्तं भअमु सइ तं नेमिजिणयं ॥२॥ सुहज्झाणालीणं पवरसमयं वीयममयं विसालाहिव्वाहिप्पउरभवसिंधुप्पवहणं । महासेलेसीसाहियपरमनिव्वाणनिलयं, पमोया वंदेमो नियगुणरई नेमिजिणयं ॥३॥
॥ श्रीपार्श्वनाथचैत्यवन्दनम् ॥
॥ मन्दाक्रान्तावृत्तम् ॥
णेत्ताणंदं पयइसुहगं संतमुद्दप्पदिप्पं, जोगिज्ज्ञेयं तियसमहियं हिज्जमिट्ठत्थलक्खं । तित्थाहीसं विजियमयणं सिद्धिवल्लीपओयं, झाएमो मो प्पवरविहिणा पंजली पासनाहं ॥१॥