________________
२१०
श्रीविजयपद्मसूरिविरचितः विण्णाणं मणपज्जवं पविउलं जायं तया णिच्चलं, मोणट्ठाइपसण्णवत्तकमलं सज्झप्पझाणस्सियं । सुक्के सण्णवमीइ चंगतइसे संपत्तविस्सण्णयं, पूएमो सुहभावणाइ समयं तं विस्ससेणंगयं ॥२॥ झाणाईयदसागयं पवयणं संसारभीयावगं, पुज्जं भावकिवंबुसायरमणीसाणं महामाहणं । सुक्के किण्हयतेरसिट्टदियहे सिध्धं विहावावहं, झाएमो परिबोहजीवणमणंतं विस्ससेणंगयं ॥३॥
॥ श्रीकुन्थुनाथचैत्यवन्दनम् ॥
॥ मणिगुणनिकरवृत्तम् ॥ सयलभवियमणकमलदिणवइं, विगयमयणभयममरवइथुयं । समवसरणठियचउभुहवयणं, णममि विगयगयमयसिरितणयं ॥१॥ परमपयदयपवयणमियरिउं, जगगुरुजगमणिभुवणविजययं । भवरइदवजलमुवगिइरसियं, वियडविसयविसवहरणवयणं ॥२॥ मुणिहरिसुरनरवइकयभयणं, अइसयपयरवियरणगमहणं । अगणियगुणगणथिरसमललियं, भयमि तिजयजणपहसिरितणयं ॥३॥
॥ श्रीअरनाथचैत्यवन्दनम् ॥
॥ हरिणीवृत्तम् ।। भुवणविजयं तिण्णागड्ढे मणोहरलक्खणं, विसयवयणं देवी दट्ठण जं परिमोयए । कणयकरणं देविंदिज्जं सुहंकरदसणं, थुणमि सययं पुण्णुल्लासा सुदंसणणंदणं ॥१॥ विमलचवणं जस्सिट्ठदयं(?) पमोययजम्मणं, हिययचरणं जेणं लायं वरं मणपज्जवं । भवदवसमंभोधाराहं विसिट्ठगुणालयं, नममि विणया सुक्कज्झाणं सुदंसणणंदणं ॥२॥ हरिसुरथुयं लोयालोयप्पयासणपच्चलं, परमपययं सेलेसीए पसाहियणिव्वुई । विगयकरणाई सज्झेअं सहावरयं सया, नवमि विहिणा रूवाईयं सुदंसणणंदणं ॥३॥
॥ श्रीमल्लिनाथचैत्यवन्दनम् ॥
॥ भुजङ्गप्रयातवृत्तम् ॥ सुरिंदप्पयावाइयच्चंहिपोम्मं, पसण्णस्समिट्ठप्पयाणामरागं । महापुण्णसोहग्गलच्छीसमेयं, नवेमो सया मल्लिनाहं विणोया ॥१॥ वयस्साण छक्कं पजुत्तीइ जेणं, पगिण्हीअ संबोहियं संजमिड्डूि । महाझाणसंपत्तसव्वण्णभावं, भएमो सया तं पहुं मल्लिनाहं ॥२॥ विसालोवएसं तिलोयप्पईवं, नियाणंदमोयं परत्थाहिलासं । समुग्घाइयाघाइकम्मत्तमुत्ति, नमेमो मुया तित्थयं मल्लिनाहं ॥३॥