________________
२०९
प्राकृतस्तोत्रप्रकाशः
॥ श्रीविमलनाथचैत्यवन्दनम् ॥
॥ प्रमाणिकावृत्तम् ॥ विसालभालभासुरं, तिलोयमण्णदेसणं । भवण्णवंगितायगं, नवेमि सूयरज्झयं ॥१॥ सुरासुरेसवंदियं, पणासियाहिलावयं । समिट्ठकप्पपायवं, नमामि सूयरज्झयं ॥२।। सुहायरप्पहाणणं, मणुण्णरूवसंपयं । समानवित्तिमंडियं, सरामि सूयरज्झयं ॥३॥
॥ श्रीअनन्तनाथचैत्यवन्दनम् ॥
॥ इन्द्रवज्रावृत्तम् ॥ णीसेसभूमंडलसिद्धकित्ति, लोगुत्तमं सुक्खयलक्खणड्ढें । वेरग्गभावत्तचरित्तलीणं, तित्थाहिवाणंतपहुं थुणेमो ॥१॥ सुक्कग्गिसंभस्सियघाइकम्म, विण्णायलोयाइपयत्थतत्तं । विज्झाणसव्वण्णदसं विणोया, तित्थेसराणंतपहुं णमेमो ॥२॥ दुक्खड्डसंसारपयत्थवंछा-मेहावणोयाणिलमुत्तमत्तिं । सद्देसणारंजियभव्वलोयं, तित्थाहिवाणंतपहुं णवेमो ॥३।।
॥ श्रीधर्मनाथचैत्यवन्दनम् ॥
॥ पृथ्वीवृत्तम् ॥ पसण्णमुहवारियं मइसुओहिनाणणियं, किवद्दहिययं विसिगुणसंपयासोहियं । तिलोयजणसंथुयं भववने महासत्थयं, नमामि विणएण हं जिणयधम्मनाहं मुया ॥१॥ पसत्थयरभावणज्जियजिणिंदनामुत्तमं, पहाणपरमप्पयं निहिलसेसदोसावहं । नरामरसमच्चियं निरहिलासजोगीसरं, सरामि विणएण हं जिणयधम्मनाहं मुया ॥२॥ अपारभवसायरे सुहदयड्डणिज्जामगं, विसालपवरागमं विमलकेवलालंकियं । पदिण्णसुहदेसणं सुरविहाणसीहासणे, भयामि विणएण हं जिणयधम्मनाहं सया ॥३||
॥ श्रीशान्तिनाथचैत्यवन्दनम् ॥
॥ शार्दूलविक्रीडितवृत्तम् ॥ भद्दे कण्हयसत्तमीइ चवणं जस्सेह कल्लाणगं, सुक्के कण्हयतेरसीइ पवरो जम्मो य जिढे सुहे । जिट्ठासेयसुचोदसीइ गहियं जेणं सुहं संजमं, वंदेमो सिरिसंतिणाहजिणयं तं धम्मचक्कीसरं ॥१॥