________________
२०८
श्रीविजयपद्मसूरिविरचितः जइ चेयसि भद्दभावणा, तुह मे जीव ! तया हियप्पयं । हरिसा मणथिज्जभाविओ, कर सुद्धं सुविहिप्पपूयणं ॥३॥ सयलत्थरहस्सदायगं, वयणं जस्स पसत्थमोयगं । सइ तं सुविहीसरं सया, पणमंतु प्पणएण सव्वया ॥४॥
॥ श्रीशीतलनाथचैत्यवन्दनम् ॥
॥ रथोद्धतावृत्तम् ॥ पुण्णचंदनिहवत्तपंकयं, साइ साइवरकंतिभासुरं । जच्चकंचणनिहंगुवंगयं, सीयलं थुणमि भव्वदंसणं ॥१॥ सत्तियाणुहवसत्थदायगं, सव्वकम्मगयमम्मभेयगं । विस्सतत्तगरहस्सभासगं, सीयलं नममि दिव्वसासणं ॥२॥ खाइयप्पगुणवारिसायरं, निम्मयं पसमिसाहुसेहरं । सच्चसंतियपयज्जपूयणं, सीयलं सरमि सव्वया मुया ॥३॥
॥ श्रीश्रेयांसनाथचैत्यवन्दनम् ॥
|| दोधकवृत्तम् ॥ भासुरदेहमणंतगुणड्डे, ठाणसमज्जियतित्थयरत्तं । चंदमुहं दियदोससमूह, विण्हुसुयं पणमामि जिणेसं ॥१॥ भव्वमणंबुयभासणभाj, लोयपईवं पुरिसपहाणं । विस्सहियप्पयमग्गदएसं, विण्हुसुयं समरेह विणोया ॥२॥ भावकिवंबुसमुद्दसमीसं, सत्तियमोयपयाणसमत्थं । जोगिगणस्सइगोयरमत्तं, विण्हुसुयं झाएमि सयाऽहं ॥३॥
॥ श्रीवासुपूज्यस्वामिचैत्यवन्दनम् ॥
॥ श्रीवृत्तम् ॥ वासवविंदच्चियपयपोम्मं, संतिनिसंतं सुगुणनिहाणं । वद्धिगहीरं सुरगिरिधीरं, संथुणिमो मो पहुमहिसंकं ॥१।। अप्पियलच्छीरमणविलासं, जोगिमणत्थं दमियखसत्थं । णासियमोहं भवदवनीरं, संसमरामो पहुमहिसंकं ॥२॥ कंचणदेहं सयइसय९ि, कट्ठसमूहापगइसमीरं । मग्गपयासं सिवदयपूयं, संनमिमो मो पहुमहिसंकं ॥३॥