________________
नूतनस्तोत्रसङ्ग्रहः
११३
॥ १३. श्रीविजयनेमिसूरि-षोडशकम् ॥
पूज्यो विचक्षणशिरोमुकुटायमानो-ऽव्याजो गरिष्ठगुणरत्नपयोधिनाथः । श्रीमान् विशुद्धतरशान्तिरसैकलीनः, सोऽयं गुरुर्विजयते भुवि नेमिसूरिः ॥१॥ चारित्रमुज्ज्वलतमं शिवदं यदीयं, धाम्ना सना दिनकृतः प्रतिमां बिभर्ति । योऽनेककोविदकुलेष्वहतप्रभावः, सोऽयं गुरुर्विजयते भुवि नेमिसूरिः ॥२॥ वाचंयमः सकलतन्त्रविचारदक्षो, बुद्ध्या हसन् सुरगुरुं करुणामितद्रुः । ध्वस्ताखिलारिततिराप्तकिरीटनम्यः, सोऽयं गुरुविजयते भुवि नेमिसूरिः ॥३॥ धीमान् नमन्मनुजकल्पितकल्पवृक्षो, वक्त्रप्रभाविजितशारदसोमशोभः ।। भव्यान् ददाति करुणाकलितं च धर्मं, सोऽयं गुरुर्विजयते भुवि नेमिसूरिः ॥४॥ प्रज्ञापतिः प्रविहितोग्रतपःप्रभाव-निर्धूतकेशवसुतो महसां निधानः ।। वाणीविलासविहितप्रथितप्रबोधः, सोऽयं गुरुर्विजयते भुवि नेमिसूरिः ।।५।। श्लोकांशुशुक्लीकृतसर्वलोकः, शुद्धाशयो बुद्धिधनो महात्मा । धाम्ना विनिर्धूतकुवादितान्तिः, श्रीनेमिसूरिर्जयताद् गुरुर्नः ॥६॥ दूरीकृतांहा दलितप्रमीलो, गतस्पृहः सूरिशिरोललाम । क्षेमङ्करो न्यक्षकलापयोधिः, श्रीनेमिसूरिर्जयताद् १गुरुर्नः ॥७॥ रत्नत्रयालङ्कृतिभूरिशोभो, भिन्दञ्जनानामहितानि नित्यम् । कन्दर्पदृप्यद्विपराजसिंहः, श्रीनेमिसूरिर्जयताद् गुरुर्नः ॥८॥ प्रफुल्लपङ्केरुहनेत्रयुग्मो, शिष्योपशिष्यैः श्रितपादपीठः । कल्याणपद्माघनकेलिसद्म, श्रीनेमिसूरिर्जयताद् गुरुर्नः ॥९॥ निर्मूलितानेककुवादिमानः, क्षान्त्यालयः शीलपवित्रिताङ्गः । पारं प्रयातः समयार्णवस्य, श्रीनेमिसूरिर्जयताद् गुरुर्नः ॥१०॥ विकचपङ्कजमञ्जुललोचनं, भविककामितवस्तुविधायिनम् । सकलजन्तुमहोदयकारणं, निखिलजन्तुमनोमलशोधनम् ॥११॥ सुकृतिवन्दितपादसरोरुहं, मनुजमोहमहातिमिरारुणम् । रुचिरहेमरुचं गतकिल्बिषं, सुचरितं सदयं स्फुरितप्रभम् ॥१२।।