________________
श्रीविजयपद्मसूरिविरचितः
त्रिधा दानमिवाऽर्चाऽपि, सात्त्विकी प्रथमा परा । राजसी तामसी चाऽन्त्या, भाव्याऽऽराध्यादिमा परम् ॥९॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्प्रभावतः । पद्मसूरिः महानन्दात्, पञ्चस्तोत्रं व्यधान्मुदा ॥१०॥
॥ श्रीस्तम्भनपार्श्वनाथचरित्रस्तोत्रम् ॥ श्रीशङ्केश्वरपार्श्वेशं, महानन्दार्थदायकम् ।
नत्वा श्रीनेमिसूरीशं, स्तुवे श्रीस्तम्भनाधिपम् ॥१॥ (अनुष्टुब्वृत्तम्) आचार्याभयदेवसूरेरगदापेतो बभूवाऽम्बुभिर्यत्स्नात्रस्य च देदसाधुरपि यद्ध्यानादभूद्धर्षभाग् । भक्त्याऽऽखण्डलनाकिभूमिपतयो यं काश्यपीमण्डन-मानर्च स्मृतिमात्रतोऽप्यसुभृतां यस्याऽनपायाः श्रियः ।।२।।
(शार्दूलविक्रीडितवृत्तम्) अज्ञानोपचिताघसंहतिहरं यस्याऽस्ति सद्दर्शनं, यत्सान्निध्यबलेन विघ्नविकला सत्साध्यसिद्धिद्भुतम् । तस्याऽनेकमहाप्रभावकलितश्रीपार्श्वनाथप्रभो-वृत्तान्तं रचयामि कर्णसुखदं प्रोल्लाससम्पादकम् ॥३॥ धन्यास्ते त्रिदशाधिपामरनृपा अन्येऽपि येऽनारतं, स्वात्मोन्नत्यभिलाषया विदधते ध्यानावगाहं मुदा । पूजां विघ्नविदारिणीं सुमनसां भेदप्रभेदानुगां, नाट्यं रावणवज्जिनेशपददं स्तोत्रं सुपर्वेशवत् ॥४॥ बिम्बं तेऽनुपमानुभावललितं भावापहं शावहं, ज्ञात्वा सद्बहुमानपूर्णवरुणो वर्यामरो हर्षतः । भक्त्यैकादशलक्षवर्षसमयं संस्थाप्य सिंहासने, वर्यं सात्त्विकपूजनं प्रविदधे सद्दर्शनाधायकम् ॥५॥ सोऽयं पश्चिमलोकपाल इति सन्नाम्ना श्रुते विश्रुतः, श्लाघ्यः किं न वरेण्यविज्ञगुणिभिर्यस्याऽऽस्पदेऽयं प्रभुः । स श्रीदाशरथिः प्रमोदकलितो वर्यं चकाराऽर्चनं, मासान् सप्त दिनान् नवैव पुरुषादेयार्हतः श्रीविभोः ॥६॥ अब्दाशीतिसहस्रवर्यसमयं सेवां निवासे स्वके, चक्रे श्रीधरणेन्द्र आप्तप्रणयी प्रीतामृतानुष्ठितिः । चित्तोल्लासयुतोऽथ भूरिसमयं शक्रो विधायाऽर्हणां, मेने स्वर्गजशर्म तुच्छतृणवत् पर्यन्तखेदावहम् ॥७॥ श्रीमन्नेमिविभुर्भवत्वविकलानन्दाय भव्यात्मनां, यस्याऽऽस्याम्बुजतो निशम्य विशदां पार्श्वप्रभावस्थितिम् । कृष्णः क्षायिकदर्शनोऽथ निलये मूर्ति निधायोत्तमे, दध्यौ चित्रकरं स्वरूपममलं कृत्वा सपर्यां विभोः ॥८॥
चतुर्विंशतिनामादौ, प्रबन्धे नाम वीक्ष्यते । कृष्ण इत्यभिधानस्य, स्थाने नेमिप्रभोः पितुः ॥९॥ (अनुष्टुब्वृत्तम्) इत्थं स्वर्गिविमानादौ, प्रभुस्थित्यादिदर्शकः । प्राप सम्पूर्णतामाद्यो-ऽधिकारो हर्षदायकः ॥१०॥ श्रेष्ठिसागरदत्तेन, त्रिदशाधिष्ठितोत्तमा । मूर्तिः श्रीपार्श्वनाथस्य, कथं प्राप्ताऽतिशायिनी ॥११।। तस्य प्रौढप्रतापेन, श्रीनागार्जुनयोगिनः । कथं काञ्चनसिद्धिश्च, प्रकारान्तरगभिता ॥१२॥ सान्यग्रन्थपरामर्शः, पूर्वोक्तार्थनिवेदकः । अधिकारो द्वितीयोऽयं, वर्ण्यते विधिया मया ॥१३।।