________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
॥ ९. निर्दन्त्यबन्धाख्येन चित्रकाव्यभेदेन श्रीपार्श्वेश्वरस्तोत्रम् ॥
श्रीपाश्र्वं प्रणमामि पापहरणं मायाविघट्ट परं, गाम्भीर्येऽपरमर्णवं प्रभुमहं गीर्वाणपूज्यक्रमम् । श्रीशुभ्रांशुमुखं परं गुणकरी जीवे घृणां शेमुषीं, कुर्वाणं जडभावचूर्णकवरं चञ्चूर्यमाणागमम् ॥१॥ [शार्दूल०] आचारेशमहं कृपापरिणमज्जीवोपकारक्षमैक्यैिः पापघटाविघट्टकमहावेगप्रभावाकरैः । जीवेषूरुगुणप्रवाहचयमाचक्राणमिष्टं भुवि, विश्वव्यापियशोभरं च महये श्रीपार्श्वमीड्यं प्रभुम् ॥२॥ गीर्वाणशकिरीटकोटिकषणाचेक्रीयमाणारुणं, विश्वश्रेष्ठगुणं क्रमप्रभवकं बिभ्राणमाढ्यं रुचा । श्रीशद्धेश्वरमण्डकं भविभरप्रेमैकगेहं परं, श्रीयोगीश्वरशक्रभूपरिवृद्धैः पूज्यं महर्षि श्रये ॥३।। विश्वेऽपारभवार्णवप्रवहण ! श्रीशूकवारीश्वर !, विश्वे मोहमहीरुहोरुपरशो ! रोषाचरे शम्बक ! । प्रौढश्रीगुणराजिपङ्कजगणेऽवश्यायराशि विभो !, मायां मे हर विज्ञ! पूरुषवर! प्राणप्रियेश ! प्रभो ! ॥४|| श्रीमोहापहरं परं प्रभुमहं पुण्येशमीशं श्रियां, वाग्पीयूषविवर्ष परशिवप्रायं परं प्राणिनाम् । श्रीमारप्रविणाशमेव वपुषा श्रीहाटकश्रीहरमीडे पार्श्वविभुं च पूरुषवरं श्रीपूरुषेड्यश्रियम् ।।५।।