________________
३४
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
॥ १०. शरणगतोद्धरणाख्यं श्रीपार्श्वेश्वरस्तोत्रम् ॥
(कविजगद्धररचित-हरस्तोत्रानुकारि)
(हरिगीतं छन्दः) भववनभ्रमजनितदिग्भ्रमसततमानससंभ्रमं, विगतचेतनमसमचेतनगुणनिकेतन ! पार्श्व ! माम् । विशदशारदकुमुदबान्धववदन ! मन्दिरमापदां, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥१॥ दुरितभेदन ! विविधवेदनमसमखेदनवापदं, मदनमर्दन ! मदविमर्दन ! दुरिततर्दन ! निर्दयम् । लसदुपासन ! विततशासन ! विततवासनमानसं, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥२॥ भुवनभूषण ! विहतदूषण ! कुमतिसंहतिपूषणं, भुवनपावन ! विगतभावनविषयधावनलोलुभम् । भयविभञ्जन ! भविकरञ्जन ! वरनिरञ्जनपूजन !, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥३॥ भविकबोधक ! विषयरोधक ! विगतबोधकचित्तकं, समयबोधन ! सकलशोधन ! विविधबाधनसाधनम् । भवविमोचन ! विगतशोचन ! विमललोचन ! चञ्चलं, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥४|| गुणसमुद्र ! महत्त्वमुद्र ! विनिद्रसम्पदमुद्रण !, सकलसज्जनजननतारणचरणचारणकारण ! । असमसंवर ! भविजनम्भर ! विजितशम्बरशातन !, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥५॥ ज्वलदनर्गलभवदवानलविकलकल्मषभाजनं, कपटकौशलकलितपाकलफलितकर्मविपाककम् । लसितलालसललितलाघवदलितबोधबलोदयं, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥६।। गुणविवर्जितविबुधर्जितशमविसर्जितमानसं, भयहुताशनशमितशासनमसदुपासनलालसम् । कुगतिसङ्गतिलसदसन्मतिसततसद्गतिवजितं, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ।।७।। अरिपटच्चरहठविलुण्ठितचटुलचेतनविह्वलं, मतिविवर्जितचिरतरार्जितनियतितर्जितसत्क्रियम् । कृतकराञ्जलिमघदवावलिविकलितालसचेतसं, सदयमुद्धर जिन ! यशोऽभिधमशरणं शरणागतम् ॥८॥
॥ इति श्रीशकलितसकलकलहकोलाहलकपटकुलकलङ्कशैलकूटप्रविघट्टनप्रकटकौशलकुलिशायमाननिःशेषशेमुषीसमुन्मेषपराजितापरापराजितनिर्जराचार्यवर्या-ऽऽचार्यवर्यश्रीमद्विजयनेमिसूरीश्वर
पादपद्मेन्दिन्दिरायमाणविनेययशोविजयविरचितं
शरणगतोद्धरणाख्यं स्तोत्रं समाप्तम् ।।