________________
३०२
श्रीविजयपद्मसूरिविरचितः
मुत्तिप्पयाणसत्ती, देसा पत्तेयनाणकिरियासुं । दोसुं संमिलिएसुं, विण्णेयं पुण्णसामत्थं ॥३७॥ किरिया अंधसमाणा, पण्णत्ता जा य विगयविण्णाणा । पंगुसमाणं नाणं, कियाविहीणं मुणेयव्वं ॥३८॥ सव्वाणुओगकलिए, विवाहपण्णत्तिपंचमंगम्मि । सिरिदेववायगेणं, रइए नंदीप्पवरसुत्ते ॥३९॥
आवस्सए विसेसे, सामाइयसुत्तविवरणसरूवे । पंचविहं पण्णत्तं, गणहरपमुहेहि पुज्जेहिं ॥४०॥ मइनाणं सुयनाणं, वरोहिमणपज्जवं च केवलियं । सूराइयावि भणिया, पंचविहा लोयदित्तियरा ॥४१॥ नाणं पयासरूवं, सुयदिटुंताऽवि भासगं चेव । नाणप्पयाससद्दा, एगट्ठा एव वुत्तमिणं ॥४२॥ मणधाऊ नाणत्थो, पंचिंदियमाणसुब्भवं नाणं । विण्णेयं मइनाणं, सद्दत्थवियारणाभिण्णं ॥४३॥ आभिणिबोहियमेवं, नंदीसुत्ते पभासियं गुरूणा । तस्सेव परं नामं, भिण्णत्थत्तं न लेसाओ ॥४४॥ होज्जा जुग्गपएसे, ठियाण सद्दाइयाण परिबोहो । मइनाणे तत्तत्थे, संववहारिज्जपच्चक्खं ॥४५।। वुत्तमिणं मइनाणं, सम्मदिट्ठीण होज्ज सम्मत्ते । अट्ठावीसइभेयं, नंदीसुत्ताइणिद्देसा ॥४६।। वंजणवग्गहभेया, करणचउक्का पभासिया चउरो । होज्ज ण मणनयणाणं, अपप्पयारिस्सहावाओ ॥४७॥ अत्थुग्गहिहावाया, पंचिंदियमाणसेहि जाअंते । तह धारणियमईए, गणणा अडवीसभेयाणं ॥४८।। इंदियमणसंजायं, सद्दत्थवियारणं कुणंतस्स । जो बोहो सुयनाणं, चोद्दसहा वीसहा सुत्ते ॥४९।। भासिज्जमाणसद्दा, अहवा सिरिताडपत्तवण्णाली । तं दव्वसुयं तेणं, पयत्थनाणं च भावसुयं ॥५०॥ कारणकज्जसहावं, दुविहसुयं सम्मदिट्ठिजीवाणं । एयं सुयनाणावर-णखओवसमा समुब्भवए ॥५१॥ एगिदियाइसु तयं, तव्विरहे घडइ णेव चउसण्णा । अप्पट्ठज्झवसाओ, सण्णाऽऽहाराइअणुऊलो ॥५२।। एयासयाउ भणियं, एगिदियपमुहजीवसंदोहे । सुयनाणं ति कहते, कम्मग्गंथाइसत्थाई ॥५३।।