________________
प्राकृतस्तोत्रप्रकाशः
३०३
इंदियमणसाहज्जं, मइसुयनाणं परोक्खमिइ वुत्तं । पच्चक्खमवहिनाणं, मणपज्जवकेवलं तिण्णि ॥५४॥ तमवहिनाणं गइयं, जमप्पणिदयमणाणवेक्खिययं । रूवीणं विण्णाणं, वण्णाइसमण्णिया रूवी ॥५५॥ जाणिज्जइ मणभावे, जत्तो मणपज्जवं तयं वुत्तं । दव्वमणं भावमणं, मणं दुहा तत्थ दव्वमणं ॥५६।। आलंबणाउ जेसि, वियारसेढी पयट्टए दुविहा । मणपुग्गलाणि ताई, भावाउ वियारपरिणामा ॥५७|| गहणं सकायजोगा, मणपरिणमणं मणस्स जोगेणं । मणपज्जवा मुणेए, मणभावा चेव णो बज्झे ॥५८।। अणुमाणेण घडाई, माणसपुग्गलगणे तयायारो । पडए छउमत्थाणं, हवइ सया दव्वभावमणं ॥५९॥ भावमणव्वइरेगो, सव्वण्णूणं ति सव्वभावाणं । संपुण्णं विण्णाणं, केवलनाणं मुणेयव्वं ॥६०॥ इक्कं सुद्धं साहा-रणपुण्णाणंतमत्थपणगमिणं । अव्वाघायं च तहा, केवलसद्दस्स छ?त्थो ॥६१।। छउमत्थत्तगयाणं, विगमे नाणाण केवलं होज्जा । केवलमिक्कमियत्थो, गुरुगम्मा सव्वसुत्तत्था ॥६२।। आवरणंसविणासे, मइसुयपमुहाइ विज्जमाणाई । तस्सव्वविरहकाले, कहं न ताई विसिट्ठाई ॥६३।। घणछाइयभाणुकरा, कडछिद्दविणिग्गया कडाईणं । विरहे जहेव न तहा, इमाणि सव्वावरणविगमे ॥६४।। अवरे जहिणुग्गमणे, संतावि गहाइया विहलसत्ता । मइनाणाईणि तहा, केवललद्धीइ विहलाई ॥६५।। आवरणमेलविरहा, सुद्धत्थो केवलस्स पुण्णंति । पाउब्भवए पुण्णं, आवरणिज्जप्पणासाओ ॥६६।। केवलसरिसं नाणं, नण्णमसाहारणं तयं तत्तो । केवलमणंतनाणं, अणंतदव्वाइविण्णाणा ॥६७|| केवलमव्वाघायं, कडाइवाघायसव्वविरहाओ । मइनाणाइसरूवं, एवं भणियं जहासुत्तं ॥६८।। सहभावगयाइं दो, मइसुयनाणाइ सामिकालेहिं । कारणविसयपरोक्ख-त्तणेहि दुण्हं समाणत्ता ॥६९।। पच्चक्खनाणलाहो, परोक्खनाणीण होज्ज णण्णस्स । ताऽवहितिगस्स पुव्वं, मइसुयनाणाण पण्णवणा ॥७०।।