________________
३०४
श्रीविजयपद्मसूरिविरचितः मइवियलो सुयनाणं, लहइ न ता भासियं मइण्णाणं । आईए मइपुव्वं, सुयं मई णत्थ सुयपुव्वा ॥७१।। कालाइपंचगेणं, सम्मेऽवि य कारणाइहेऊहिं । सत्तहि दोण्हं भेओ, न चलिज्जा कज्जमिक्केणं ॥७२॥ मइसुयणंतरमवही, सामिविवज्जयठिईहि लाहेणं । सम्मा ता मणनाणं, अज्झक्खत्ताइसाहम्मा ॥७३।। पच्चक्खत्तं भावो, छउमत्थत्तं च रूविविसयत्तं । अवहिमणपज्जवेसुं, साहम्मं चउहिमेएहिं ।।७४।। अपमाउत्तमभावा-ऽवसाणलाहेहि तीहि हेऊहिं । मणपज्जवनाणाओ, अणंतरं केवलं कहियं ॥७५।। सपरोवयारदक्खं, सुयं सुराहिट्ठियं पहावड़े । वियरणपदाण जुग्गं, विहावविलओ सुयण्णाणा ॥७६।। मिच्छानाणं दुहयं, सम्मण्णाणं भवण्णवतरंडं । पुव्वहरारियरक्खिय-मंबा हिट्ठा पलोइत्ता ७७।। लोयालोयसरूवं, नियपरगुणपरिचओ सुयण्णाणा । दीवपईवसमाणं, सुयनाणं कप्परुक्खनिहं ॥७८।। तत्तण्णया सुयाओ, सुयबहुमाणा सुदेवगुरुधम्मा । इह बहुमया विवक्खं, गुरुपण्णत्तं वियारिज्जा ॥७९।। इहियं केवलनाणा, सुयनाणं गोयरीइ दिटुंता । साविक्खवयणमेयं, गुरुमइपरतंततत्तत्थो ।।८।। इक्कंपि य सुयवयणं, सिग्धं नासेइ सयलदुरियाई । सामाइयपयभावा, अणंतभव्वा गया मुत्तिं ॥८१।। आगमसद्धाइ पए, पए पवरमंगलालिकल्लाणं । हवइ सुयब्भासेणं, अदिट्ठपरमत्थविण्णाणं ॥८२॥ विच्छिण्णप्पायमिणं, अहुणा दीसइ विहीणकालाओ । नागज्जुणाइसूरी, करीअ तं पुत्थयारुहियं ॥८३।। एयं वियारिऊणं, सड्ढा पूएंति परिलिहावेंते । न लहंति मूयभावं, दुग्गइपीडा पणासंते ॥८४|| सुययूयाइ जडत्तं, मइहीणत्तं ण सयलसुयबोहो । तत्तपयासणसत्ती, केवलसिवसंपया हुज्जा ॥८५।। वत्थाइदाणेहि, सम्माणं पाढगाण हरिसाओ । पकुणंता भव्वणरा, केवलनाणं पसाहेज्जा ॥८६।। नायत्तधणेहितो, बहुमाणा कुसललेहगेसुंतो । सिरिताडप्पमुहेसुं, अंगोवंगाइसुत्ताई ॥८७।।