________________
स्तुतिकल्पलता
४७
त्रिशूलबन्धः उद्दामतेजसाभासद्-देहसौन्दर्यभासितम् । तं सदाऽदासतं देवं, वन्दे तं विदितं दिवि ॥७॥
शक्तिबन्धः वरं तत्त्वविदामीशं, तं शंसौख्यददं वरम् । रवगाम्भीर्यसम्राजं, संसंध्यायामि सर्वदा ।।८।।
॥ इति श्रीनिरुपमप्रौढसाम्राज्यराजविराजमान-तपत्तपस्तेजःप्रकरप्रकीर्त्यमानकीर्तिनिकरस्वच्छतपगच्छगगन
नभोमणीयमान-सकलजनप्रार्थितार्थसार्थचिन्तामणीयमान-श्रीमद्विजयनेमिसूरीश्वराचार्यचरणचञ्चरीकायमाण-प्रवर्तकयशोविजयविरचितं श्रीवीरचित्रकाष्टकं समाप्तम् ।।
8
+
R
शक्तिबन्धः
AASABy
to thriv
वरन्तत्त्वविदामीशं तं शं-सौख्यददं वरम् । वरगाम्भीर्यसम्राजं संसंध्यायामि सर्वदा ।।८।।