________________
प्राकृतस्तोत्रप्रकाशः
२६७
जो साहिज्जं कुणए, संघस्स य निरहिलासभावेणं । सो तित्थयरत्तसिरिं, खिप्पं लभ्रूण सिज्झिज्जा ॥९८।। इय सुमरिय जिणवयणं, दक्खामियसक्करिक्खुबहुमिटुं । सिवपहपडिवण्णाणं, भवियाणं जोगखेमयरं ॥९९।। गुरुणा दिण्णा विमला, संघस्स य देसणा जहासुत्तं । पडिबुद्धेणं तेणं, तवगच्छीया महासंठा ॥१०॥ ठविया णामेण जुया, जिणदाससमेयधम्मदासस्स । ताए गहिअ रसाओ, अन्नाओ नूयणाओ य ॥१०१।। साहारणदविणाणं, वओ कओ ताण गहणसमयम्मि । जिणगिहकज्जं तीए, विहाणपुव्वं समारद्धं ॥१०२।। रायनयरवत्थव्वो, जो पुत्तो फूलचंदसिट्ठिस्स । नामेण कम्मचंदो, देवगुरूणं परमभत्तो ॥१०३॥ तस्सप्पया विणीया, जा पुंजी तीइ धम्मभइणीए । गहिआऽऽएसं विहिणा, कारवियं मूलजिणगेहं ॥१०४।। तेरस देउलियाओ, महईओ तहडतीस देउलिया । तह लहुवीओऽट्ठारस, गणीण पुव्वाण सूरीणं ॥१०५।। एआओ सव्वाओ, अभिओ सिरिमूलदेवगेहस्स । कारविया गुरुवयणा, तवगच्छीएण संघेणं ॥१०६।। गुरुनेमिसूरिवयणा, गुरुलहुबावण्णसिहरपरिवरिओ । विहिओ तवसंघेणं, बावण्णजिणालओ पुण्णो ॥१०७।। एस कयंबविहारो, पासाओ पच्चलो मुयं दाउं । सारइ पासंताणं, नंदीसरभव्वजिणनिलए ॥१०८।। इव सक्खं सिरिवीरो, मज्झगयं मूलचेइए चंगं । सिद्धत्थप्पयबिंबं, वंदे बहुमाणभत्तीए ॥१०९।। चउवीसइतिगमहिओ, सिरिवीसइविहरमाणतित्थयरे । गणहरपुव्वायरिए, वंदे बहुमाणभत्तीए ॥११०।। णंदगयंकिंदु(१९८९)मिए, वरिसे सियपक्खफग्गुणे मासे । उत्तमबिईयदियहे, विसिट्ठजोगाइपरिकलिए ॥१११।। सिरिणेमिसूरिगुरुणा, सयगपणगमाणभव्वबिंबाणं । पवयणभासियविहिणा, विहिया विमलंजणसलाया ॥११२।। सिरिभुवणपहुगुणाणं, पहूयवण्णाण वण्णणिज्जाणं । पहुपडिनिहिबिंबेसुं, अज्झारोवो पइट्ठ त्ति ॥११३।। मुक्खत्ताऽऽयरिएणं, विसिट्टहेउम्मि वायगेणं जा । विहियंजणकिरियाए, सहिया सुत्तंजणसलाया ॥११४।।