________________
२६६
श्रीविजयपद्मसूरिविरचितः
सोच्चा तं विण्णत्ति, वियारिऊणं पहावणालाहं । विहरता संपत्ता, पत्तननयरम्मि जगगुरुणो ॥८१॥ पण्णासपयं दिण्णं, विणेयपउमस्स सूरिणा विहिणा । गणिपयसमए दिण्णा, नियप्यसीसस्स गुरुदिक्खा ||८२|| चाउम्मास पुज्ना, गुरुणा संघग्गहेण तत्थ ठिया । अंते गुरुवएसा, संघो गिरिनारजत् ॥८३॥ चलिओ संघेण समं, गुरुणो सीसप्पसीसपरिवरिया । सिरिधांगद्धानयरं जा विहरंता समणुपत्ता ॥८४॥ सिरिरायनयरसंघो, पुव्विं तत्थागओ विवेगजुओ । उज्जावणाहकज्जे, नियणयरागमणविणतिं ॥८५॥ समकासी सिरिगुरुणो, जिणधम्मप्पहावणाइलाहट्टं । विहरता तं पत्ता, अंगीकाऊण विण्णत्तिं ॥ ८६ ॥ उज्जावणप्पसंगे, गुरुणा संघग्गहेण विण्णस्स । वायगणंदणगणिणो, आयरियपर्य विइण्णं च ॥८७॥ मायरतित्थरहाणं, महप्पइट्टा कया तओ गुरुणा । सिरि थंभतित्थसंघो, तत्थ पइट्ठाइ विण्णत्ति ॥८८॥ विणया कुणइ गुरूणं, णच्चा संघस्स विउलकल्लाणं । पत्ता थंभणतित्थं, अंगीकाऊण विष्णतिं ॥८९॥ सुहतिहिसोहणजोगे, थंभणपासाइसव्वपडिमाणं । गुरुणा कया पट्टा, महुस्सवाइप्पबंधेणं ॥९०॥ संघग्गहेण विहिया, चाउम्मासी तहिं पवरगुरुणा । अंते गुरूवएसा, सत्तुंजयतित्थजत्तट्टं ॥९१॥ चलिओ संघो तेणं, सह गुरुणो सिद्धखितमणुपत्ता । विहियविमलगिरिजत्तो, समागया सिरि कयंबगिरिं ॥९२॥ चिती मज्झ गुरुणो, बहुमाणं चिय विसुद्ध हियएणं । गहियाण य भूमीणं, वीसइवरिसा वइक्कंता ॥९३॥ अहुणावि य तयवत्था, बारसगाउप्पयाहिणाए य । इह विविहा बहुसंघा, जत्ती भूरिदेसत्या ॥९४॥ पइवरिसं भतिजुया सहस्सगुत्तो सहस्ससंखिज्जा । हरिसाऽऽगच्छंति सया, कयंबगिरिरायछायाए || ९५|| साहणवइरेगेणं, चोयं गच्छिअ कुणंति पहुपूयं । पूयाणुगसामग्गी, नियमेणाऽऽवस्सिया तेसिं ॥९६॥ वंचिज्जइ सिरिसंघो, कयंबतित्थस्स भत्तिलाहेहिं । संघो जिणवरपुज्जो, तहेव रयणावरोऽपुच्चो ||१७||