________________
प्राकृतस्तोत्रप्रकाशः
२६५
तत्सुयदलपतपत्ती-लच्छीइ धणव्वएण कारवियं । उवहाणतवं कहियं, महाणिसीहे सयं च कयं ॥६४।। जेण महासेरीसा-तित्थुद्धारो प्पमोयकलिएणं । बहुलक्खधणवएणं, कारविओ सेट्ठिणा तेणं ॥६५॥ सिरिकेसरियाजत्ता, गुणिसाराभाउणा ससंघेणं । विहिया गुरूवएसा, लेसामुणिनंदससि(१९७६)वरिसे ॥६६।। सिरिमेयवाडविसए, तव्वत्थव्वंगिभूरिविण्णत्ता । उदयपुरं संपत्ता, चाउम्मासीविहाणटुं ॥६७।। निवपमुहा पडिबुद्धा, कुमयनिरासो गुरुप्पहावेणं । जिण्णुद्धारियसंठा, जाया जिणसासणुज्जोया ॥६८।। राणयपुरं ससंघो, तत्तो सूरी समागया हरिसा । कमसो जावालपुरं, अहिणवजिणचेइयारंभो ॥६९।। गुरुवयणा संजाओ, सिरिविमलायलसुतित्थजत्तटुं । णिग्गयसंघेण समं, सूरी संखेसरं पत्ता ।।७०।। भव्वंगिबोहणटुं, सूरीसा रायनयरमणुपत्ता । गुरुसीसेहिं सहिओ, संघो सिद्धायलं पत्तो ॥७१।। तत्थ य चाउम्मासीं, समप्प सिरिथंभतित्थसंघेणं । विण्णत्ता संपत्ता, तं सिरितंबावई नयरिं ॥७२।। तत्थ य चाउम्मासी, जाया सूरीसरस्स वयणाओ । उसभालयस्स जाओ, तित्थसमासण्णसयरपुरे ॥७३॥ जिण्णुद्धारो किरिया, उवहाणतवस्स सुत्तवुत्तस्स । जाया संघुल्लासा, तित्थस्स पहावणा विउला ॥७४।। सूरीसरेहि दिण्णं, वायगसिरिदंसणोदयगणीणं । आयरियपयं विहिणा, महुस्सवाइप्पबंधेणं ॥७५।। दाऊण लाहमणहं, तत्तो सिरिरायणयरमज्झमि । चाउम्मासीजुयलं, विहियं भव्वोवयारटुं ॥७६।। पण्णासपयं दिण्णं, गुरुणा सिरिणंदणस्स सिद्धिस्स । चाणसमाभिहणयरे, सूरी क्कमसो समणुपत्ता ॥७७।। उवएसा सूरीणं, चाणसमागामबज्झदेसम्मि । कारविया संघेणं, सिरिविज्झावाडिया रम्मा ॥७८।। पासाओ रमणिज्जो, निम्मविओ तत्थ पुज्जपडिमाणं । गुरुणा कया पइट्ठा, वरुस्सवाइप्पबंधेणं ॥७९॥ उज्जावणप्पसंगे, नियनयरागमणहेउविण्णत्तिं । काउं पत्तनसंघो, समागओ सड्डगुणकलिओ ॥८०॥