________________
स्तुतिकल्पलता
॥ ७. श्रीगौडीपार्श्वनाथस्तोत्रम् ॥ लोकालोकप्रसारोद्भवभवनलयाक्रान्तकान्तार्थपञ्जानेकान्तत्वप्रबोधाङ्कुरजननपटुस्फीतवाग्बीजहेतुम् । स्तोष्ये सेन्द्रामरालिप्रथितमधुरिमोद्गारवाग्दोषमुक्तामुक्तार्थस्तोत्रसार्थानुगतगुणगणं पार्श्वगौडीशमाप्तम् ॥१॥ (स्रग्धराच्छन्दः) वाचा निर्मलया सुधामधुरया शिक्षाक्रमप्राप्तया, शुद्धान्तःकरणेन शुद्धवपुषा मू ऽवनम्रेण च । भक्त्या पापशिलाशनिप्रतिमया स्तोत्रैः पवित्रैस्तथा, श्रीगौडीपतिपार्श्वनाथमनिशं मुक्तिश्रियेऽहं स्तुवे ॥२॥ (शार्दूलविक्रीडितम्) कीलाभिर्भुवनं प्रताप्य सहसा कामानलो जम्भते, मोहाहिर्ग्रसितुं जगन्ति बहुधा रूपाणि धत्ते मुहुः । किङ्कर्त्तव्यमिहेति यावदिति मे चिन्ता समुन्मीलति, तावत् सर्वविपन्निवारणकरी गौडीशभक्तिः श्रुता ॥३॥ तन्नेत्रं वदनं तदेव चरणौ तावेव हस्तौ च तौ, यत् त्वद्वक्त्रनिरीक्षणेन भवतः स्तुत्या कृतार्थं भवेत् । पार्श्व ! त्वत्प्रतिबिम्बदर्शनकृते कण्डूयमानौ च यौ, यौ त्वत्स्तोत्रसुमाञ्जलीविरचनाबद्धादरौ सर्वदा ॥४॥ त्वामिन्दुप्रतिमद्विजावलिविभास्फीतोपदेशामृतासेकोज्जीवितधर्मकल्पलतिकं ये नाऽऽश्रयन्ते जनाः । मूढा आपदुदन्वतः कथमहो पारं गमिष्यन्ति ते, घोरं मोहविषं निपीय हृदयप्रोद्दामदाहातुराः ॥५॥