________________
२४
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
तत्त्वातत्त्वविवेचनैकचतुराश्चारूक्तिबन्धादरा, धीरास्सद्धिषणाधनाः कविवरा विश्वेऽतिजिग्युर्वरम् ॥१०७|| नव्यस्तोत्रसुपोत्रकर्षितमनोभूमीमलाग्योक्तयो, येषां ते खलरीतिपीतिदमनाः कीर्तिश्रिया सञ्जिताः । उन्निद्रोक्तिरसाभिरामरचना धन्याः क्षमामण्डनाः, श्रीपाश्र्वैकपरायणास्समजयन् स्वातुल्यशक्तिश्रियः ॥१०८॥ विद्वद्वृन्दमनःप्रबोधदिवसे श्रीनेमिसूरीश्वरे, साम्राज्यं भजति प्रभूतकरुणे विद्याविलासास्पदे ।। तच्छिष्येण यशोऽभिधानमुनिना क्लृप्तेयमानन्ददा, भूयाद् भव्यजनस्य जैनचरणाम्भोजेऽर्पिता संस्तुतिः ॥१०९॥ श्रीपार्श्वस्य भणन्ति संस्तुतिमिमां ये भक्तितो भूतले, ते श्रीपुण्यसुरद्रुमारश्शमदमध्यानादिशाखाश्रिताः । कर्मात्यन्तविमोक्षमिष्टफलसम्प्राप्तप्रकर्षानराः, सिद्धस्थानमुपागतास्सुखरसास्वादैकमग्नाशयाः ॥११०॥ श्रीपार्श्वस्तवनिर्मितिश्रमसुखैकान्तात्मभानूदया-त्यन्ताश्लेषविकाशितासममनोराजीवपुष्पाच्चितः । आनन्दात्मफलैकभूमिरमितानन्तप्रतापो मया, सोऽस्तु स्तम्भनपार्श्वनाथशरणः श्रीनेमिसूरीश्वरः ॥१११॥
॥ इति श्रीनानाजीवसंरक्षणजनितनानाशीर्वादनित्यवद्धिष्णुतरानिन्दितगुणगणकल्पकोट्यवधिभ्राजिष्णुजिष्णुयश:
पूरकर्पूरशिशिरितदशदिशां निरवद्यहृद्यगद्यपद्यरचनाचातुरीचमत्कृतकृतिचित्तचञ्चरीकाणां विज्ञानवैभवविद्रावितदुर्वादिविविधविवादोपद्रवनिर्बाधशुद्धसद्धर्मसद्मपद्मविबोधनैक
समुदितदिनकरकराणां श्रीमद्विजयनेमिसूरीश्वराणां पादपद्मेन्दिन्दिरविनेययशोविजयविरचितं स्तम्भनपुरपतिपार्श्वनाथस्तवनं पूज्यपादारविन्दानां श्रीमद्विजयनेमिसूरीश्वराणां कृपावृष्टिसुधावृष्टिप्रभावात्
समाप्तम् ॥