________________
श्रीविजयनन्दनसूरयविरचितः
॥ १. मङ्गलाचरणम् ॥
तीर्थाद्यमीशममरेन्द्रनरेन्द्रनम्यं भव्यात्मनां परुषपापतमःपतङ्गम् ।
ऐक्ष्वाकमाद्यमधिपं जिनसङ्घचन्द्र-मानन्त्यकेवलपतिं सततं नमामि ॥१॥ ( वसन्ततिलका) स्याद्वादवारिधिविधुर्नरदेववन्द्यः, सारङ्गलक्षणधरो भविपुष्करार्कः । मुक्त्यङ्गनासुखरतो जिनशान्तिनाथो, भव्यश्रिये भवतु पापवनीकृशानुः ||२|| कृत्वा तपोनिचयमाशु मुदाऽऽप्तमुक्ति, तं कर्मपङ्कजहिमं शमवारिराशिम् । शुद्धप्रबोधजलधिं यदुवंशकेतुं वन्दे समुद्रविजयाङ्गजमाप्तवर्यम् ॥३॥ ज्ञानश्रियं भवसरित्पतिपोतमग्यं तं मोहकुञ्जरहरिं जगदीश्वरेन्दुम् । धैर्येण मेरुसदृशं भृशमाश्वसेनिं वामाङ्गजातमुरगाङ्कमहं स्वीमि ||४|| क्षीराब्धिवारिकलशैर्मरुदङ्गनौघैः सुनापितं भवगदागदमर्कभासम् । जन्मप्रवाहचितकर्मबलारिवीरं नित्यं जगज्जनविभुं प्रणमामि वीरम् ||५||
•
नानाकर्मरजोऽनिलं प्रकटितस्याद्वादशास्त्रामृतं, सेव्य श्रीजगदीशवीरममरव्यूहाभिनम्यं सदा । प्राप्तज्ञानदिवाकरं सुखकरं मुक्तिप्रियाया वरं नित्यं नौमि मुनीश्वरं गणधरं श्रीगौतमस्वामिनम् ||६|| (शार्दूलविक्रीडितम्)
सन्मान्यं सुखदायिनं ततयशोदीर्घापगं भूतल, इष्टार्थामरशाखिनं व्रतसरश्चक्राङ्गमिन्द्वर्चिषम् । शिष्यव्यूहसुसेवितं मदरिपोर्जेतारमानन्ददं वन्देऽहं मुनिराजवृद्धिविजयं शान्तामृताब्धि सदा ॥७॥
१२१
गुणव्रातावासं कुमुदपतिभासं व्रतिवरं, तरीतारं भावं भवजलधिनावं सुखकरम् । सदा श्रीसङ्खेन्दीवरदिनकरं सन्नतमहं स्तुवे श्रीसूरीशं मुनिभशशिनं नेमिविजयम् ||८|| (शिखरिणी)
श्रीवीरशासनदिवाकरनेमिसूरि-पट्टोदयाद्रिकमलप्रिययोगिनाथम् ।
सिद्धान्तविज्ञमहमाप्तमुनित्वरत्न- मासन्नमुक्तिमुदयं प्रणमामि नित्यम् ॥९॥ (वसन्ततिलका)
+R