________________
प्राकृतस्तोत्रप्रकाशः
जयगुणदप्पणतुल्ला, जे पयपणगे पयासिया तइया । आयरिया णे पुज्जा, झाएयव्वा विहाणेणं ॥६४॥ मणुयत्तं पुण्णेणं, णवपयसंसाहणा च पुण्णेणं । लब्भइ ता तइयदिणे, आयरियाराहणं कुज्जा ॥६५॥ गुणरंगतरंगो, अमियविहाणायराइयपमुइओ । विविहोवमसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥६६॥ सूरिपयच्चणसरणा-वंदणमाणेहि तिमिरविद्दवणं । उवसग्गवग्गविरहो, सिग्घं चित्तप्पसण्णत्तं ॥६७॥ वेयंकणिहिंदु(१९९३)समे, उसहवरिसतवसुपारणादियहे । सिरिसिद्धचक्कलीणे, जइणउरीरायणयरंमि ॥६८॥ सिरिसिद्धचक्कसंगं, तइयायरियत्थवं विसालत्थं । आएज्जहिहाणपरो-वयारिगुरुणेमिसूरीण ॥६९॥ पउमेणं सीसेणं, विहियं गुणचंदसमणपढणट्टं । ओज्झायाईण मुया, थवछक्कं च प्पणेहामि ॥७०॥
॥ उवज्झायपयथुत्तं ॥
(उपाध्यायशतक)
सिरिसंखेसरपासं, थुणिय वरं णेमिसूरिगुरुचरणं ।
सिरिसिद्धचक्कसंगो - वज्झायपयत्थवं कुणमि ॥१॥ ॥ ( आर्यावृत्तम्)
सुयगयजहत्थविहिणा, सत्थज्झयणं कुणंति जे हरिसा ।
निम्मलसंजमनिरया, वंदेऽहं ते वरोज्झाए ॥२॥ उवयारगदिट्ठीए, विविहोवाएहि जे मुणिवराणं । चरणड्ढमुत्तिमग्गे, साहज्जं दिति पइदियहं ॥||३|| पाहाणतुल्लपडिहे, सीसेऽवि जणेइ सयलसुयकुसले । आयारविणयणिट्ठे, जे वंदे ते वरोज्झाए ||४|| दव्वायरिए जुग्गे, चउविहसिरिसंघविहियसाहज्जे । सिरिपाढगे चउत्थे, णिच्चं झाएमि थिरचित्ता ॥ ५ ॥ वरणवपयसेढीए, चउत्थदियहे चउत्थपयसरणं । पणवीसइगुणलक्खा, कायव्वं पवरबहुमाणा ||६|| पणवीसइभेएणं, पणवीसइगुणसमुब्भवो णेओ । भेयदुगप्पाहण्णं, णायव्वं तत्थ विरहेणं ||७|| इक्कारसंगचोद्दस-पुव्वज्झावणसरुपसज्झाणं । अंगोवंगकरणचर-णाराहणमवरगंथम्म ॥८॥
२८१