________________
२८२
श्रीविजयपद्मसूरिविरचितः
अंगोवंगाइ मुया, इक्कारसबारसप्पमाणेणं । जे परिसमहिज्जंते, अज्झावेंतेऽवरेसिं च ॥९॥ अट्टप्पवयणमाया-राहणणिउणे पसण्णयरहिअया । णिम्मलवेरग्गगया, ते वंदे वायगे णिच्चं ॥१०॥ आयारे आयारो, समणाणं सुत्तिओ गणहरेहिं । अट्ठारसपयसहसं, दुसुयक्खंधणियं पढमं ॥११।। ससमयपरसमयाणं, लोयालोयप्पजीवपमुहाणं । सूयगडंगे भणियं, वाइचउक्कस्सरूवं च ॥१२।। विविहोवसग्गभावा, अद्दकुमाराइविविहसब्भावा । तत्थेव वित्थरेणं, पयासिया पुज्जपुरिसेहिं ॥१३।। इक्कत्थाउ दसंता, अत्था परिगुंफिया विसेसाओ । तइयंगे ठाणंगे, वुत्ता विविहाणुओगाणं ॥१४॥ समिसावगहियभावा, चउभंगी सावगाण तह दुविहा । समिइव्वयपमुहाणं, परूवणं पंचमज्झयणे ॥१५।। आराहिऊण विहिणा, सिद्धत्थसुयस्स सासणं हरिसा । तित्थयरत्तं भव्वा, णव पाविस्संति संतिगिहं ॥१६।। सेणियसंखोदाई, सुपासपोट्टिलदढायुवरसयगा । तह रेवई य सुलसा, णवमज्झयणे मुणेयव्वा ।।१७।। तह पउमणाभचरियं, सेणियणिवजीवणं महारसियं । अइसयतत्तणिहाणं, दीसइ अहुणा वि ठाणंगे ॥१८।। दव्वाइविमाणाणं, पुरिससमुद्दाण सेलसलिलाणं । भावा अज्झयणाई, दस तइयंगे सुयक्खंधो ॥१९॥ समवायंगे भावा, जीवाजीवाण गइचउक्कस्स । समवायाणं सयगं, तित्थयराइस्सरूवं च ॥२०॥ ठाणंगाओ दुगुणं, अणंतभावण्णियं चउत्थंगं । सव्वंगसारकलियं, महप्पहावेण संजुत्तं ॥२१॥ छत्तीससहस्साइं, पसिणाई पंचमंगठिइयाई । सिरिगोयमाइएहिं, संघसुरेहिं च पुट्ठाई ॥२२॥ तह वरबोहदयाई, भवरइवेरग्गभावजणयाई । पण्हाइं पुट्ठाई, धम्मिट्ठाए जयंतीए ॥२३।। केवलिसासणणाहो, पण्हुत्तरदायगो महावीरो । सव्वाणुओगमेयं, चरणकरणभावसंकलियं ॥२४।। छद्दव्वभावपुण्णं, अन्नं णामं विवाहपण्णत्ती । जीअस्थि भगवईए, परिविइयं पंचमंगमिणं ॥२५।।