________________
प्राकृतस्तोत्रप्रकाशः
२८३
एगाहियचालीस-प्पमाणसयगाइ जत्थ सुहयाई । उद्देसगप्पमाणं, पणसयरिण्णूणसहसदुगं ॥२६॥ विमलोवक्कमभावा, णिक्खेवणयाणुगमसरूवं च । दव्वाइभंगतत्तं, पमाणसिद्धी भगवईए ॥२७|| अइमुत्ताइयसमणा, सड्ढा सिरितुंगियाउरीवासा । सिरिसंघस्स हियटुं, परिकहिया सिरिभगवईए ॥२८।। संगामेणं भावा, सोवण्णियसेहरेण णिक्काणं । छत्तीससहस्सेहि, विहिया पूया भगवईए ॥२९।। इगूणवीसपमाणय-ज्झयणाइ दुवे तहा सुयक्खंधा । णायाधम्मकहंगे, दुगुणपयाइं भगवईए ॥३०॥ पांडवसेलगवत्ता, दुवयसुयापूयणस्सरूवं च । सेणियसुयमेहमुणी, पहुणा विहिओ थिरो चरणे ॥३१॥ अंगे सगभयणासे, पवरोवासगदसंगणामम्मि । आणंदाइयसड्ढा, कहिया सड्डाण सेयटुं ॥३२॥ तेसिं वयपरिगहणा, णिम्मलपरिपालणा विहाणेणं । सावगवयपरियाया, गिहवासनिरूवणं वावि ॥३३।। किच्चाऽणसणं सग्गे, उपज्जंते महाविदेहे य । सिद्धि पाविस्संति, इय वुत्तं सत्तमंगम्मि ॥३४॥ एग सुयक्खंधो दस, अज्झयणाई तहोवसग्गाणं । सहणं पडिमावहणं, ओहिसरूवं तहा दुण्हं ॥३५।। उवसग्गावसरेऽवि य, धम्मित्तं रक्खणिज्जमिय बोहं । वियरइ सड्डाणमिणं, सुहधम्मियजीवणोवायं ॥३६।। पवरंतगडदसांगे, अड वग्गा चरणकरणवत्ताओ । अज्झयणाइं नवई, णेओ एगो सुयक्खंधो ॥३७॥ आयण्णिऊण वाणिं, सिरिणेमिजिणस्स निरूवमं सुहयं । गोयमसमुद्दसागर-पमुहा सिद्धा चरणजोगा ॥३८।। एगसुयक्खंधजुयं, वग्गतिगाणुत्तरोववाइसुयं । तेत्तीसज्झयणमयं, नवमंगमिणं मुणेयव्वं ॥३९।। जालिमयालुवयाली, अभयकुमारो य धारिणीतणया । सग दीहसेणपमुहा, तेरसपुत्ता पसमपत्ता ॥४०॥ काकंदीवत्थव्वो, धण्णो बत्तीसगेहिणीचाई । वरनक्खत्ताइणरा, सोच्चा सिरिवीरवयणाई ॥४१।। आराहियवरचरणा, पत्ताऽणुत्तरविमाणसंपत्ती । तेसिं वरणवमंगे, कहियं वरजीवणं सुहयं ॥४२॥