________________
नूतनस्तोत्रसङ्ग्रहः
१०७
॥ १०. श्रीपरमात्मपञ्चविंशिका ॥
अप्रच्युतोऽनन्तपदार्थदर्शी, प्रत्यूहपातङ्गविघातदीपः । सद्धर्मसम्प्रीणितसर्वलोको, देवः स एको भवताद् गतिर्मे ॥१॥ श्रेयस्करो विश्वविकाशसूर्यो, विमुक्तदोषोऽस्खलितप्रभावः । विज्ञातविश्वाणुपदार्थसार्थो, देवः स एको भवताद् गतिर्मे ॥२॥ दुर्वादिवृन्दानिहतप्रभावः, संसारनिःसारणचातुरीकः । कारुण्यपाथोनिधिरिन्द्रवन्धो, देवः स एको भवताद् गमिर्मे ॥३॥ क्रोधो न मानो न भयं न लोभः, स्पर्शो न रूपं कपटं न यस्य । सम्प्राप्तसंशुद्धपरात्मरूपो, देवः स एको भवताद् गतिर्मे ॥४॥ सिद्धो गताऽज्ञानदशा यदीया, भूयो भवे संसरणं न यस्य । कामादिकष्टं न कदापि यस्य, देवः स एको भवताद् गतिर्मे ॥५॥ द्वेषो न मोहो नहि यस्य दम्भो, विशुद्धकीर्तिर्विहितोपकारः । निःशेषसत्त्वेषु दयां दधानो, देवः स एको भवताद् गतिर्मे ॥६॥ देवाधिदेवो नतशक्रमालो, जन्तूपकाराय कृतप्रयत्नः । सौभाग्यगेहं विगतप्रमादो, देवः स एको भवताद् गतिर्मे ॥७॥ सत्प्रातिहार्यातिशयर्द्धियुक्तः, सिद्धः शमी धर्मविबोधदक्षः । दोषस्य लेशैरपि नाऽनुविद्धो, देवः स एको भवताद् गतिर्मे ॥८॥ शत्रुर्न मित्रं नहि कोऽपि यस्य, ध्वस्ताखिलैनःप्रसरोऽस्ततन्द्रः । भव्याब्जवृन्दप्रतिबोधनार्को, देवः स एको भवताद् गतिर्मे ॥९॥ रोगो न शोको न च कामपीडा, हास्यं न लास्यं न कदाऽप्युदास्यम् । निन्दाप्रशंसे न कदाऽपि शंस्ये, देवः स एको भवताद् गतिर्मे ॥१०॥ श्लाघ्यस्वरूपो भुवनप्रदीपो, नित्यं दयालुनिखिलार्थदर्शी । निःशेषवेधोमुखदेवमुख्यो, देवः स एको भवताद् गतिर्मे ॥११॥ व्याधिर्न चा।ऽऽधिन च कोऽप्युपाधिः, पुण्यं न पापं न च सौख्यदुःखे । आत्मन्यजस्रं सुनिमग्नचेता, देवः स एको भवताद् गतिर्मे ॥१२॥