________________
१०८
पं. श्रीप्रतापविजयविरचितः
सध्यानपीयूषसुतृप्तितात्मा, सिद्धः प्रसिद्धः परितः समृद्धः । सन्त्यक्तनिःशेषपदार्थमूळे, देवः स एको भवताद् गतिर्मे ॥१३॥ मोक्षो न बन्धो न मदानुबन्धो, विध्वस्तदुर्वादिमनोवितर्कः । शान्ताखिलाक्षः प्रशमाम्बुनाथो, देवः स एको भवताद् गतिर्मे ॥१४॥ विश्वत्रयख्यातविशुद्धकीर्त्ति- ऽघप्रवेशो न गदाभिवेशः । कल्याणवासो विपदां निहन्ता, देवः स एको भवताद् गतिर्मे ॥१५॥ यस्याऽस्ति नैवाऽऽत्मनि रागभागो, ज्योतिःस्वरूपः परमात्मरूपः । दुर्जेयविघ्नौघसमूलघाती, देवः स एको भवताद् गतिर्मे ॥१६।। भव्यालिसंसेवितपादपद्मो, वीताभिलाषो दमितेन्द्रियाश्वः । विज्ञो महौजा विधुसन्निभास्यो, देवः स एको भवताद् गतिर्मे ॥१७|| भवे च मुक्तौ कनके च लोष्ठे, शत्रौ च मित्रे नृपतौ च रङ्के । सधर्मबुद्धिस्त्रिदशेशमान्यो, देवः स एको भवताद् गतिर्मे ॥१८॥ गतस्पृहः शीर्णसमस्तकर्मा, सम्यक्त्वदायीहितकल्पवृक्षः । तीर्णः परांस्तारयितुं समर्थो, देवः स एको भवताद् गतिर्मे ॥१९।। योगीन्द्रगम्यो हि लसद्गुणौघो, मूर्च्छन्ममत्वो ज्वलितावबोधः । शैलेशधीरो विषयेष्वरक्तो, देवः स एको भवताद् गतिर्मे ॥२०॥ सन्तोषयन्नर्थिजनानशेषा-नतुल्यमाधुर्यकिरा गिरा वै । शरत्सुधांशूज्ज्वलकीर्तिमालो, देव स एको भवताद् गतिर्मे ॥२१॥ विश्वत्रयीसर्वमनुष्यनेत्र-चकोरजैवातृककल्पमूर्तिः । क्षेमङ्करः क्षोणिपतिः क्षमौको, देवः स एको भवताद् गतिर्मे ।।२२।। नृणां नये योजितचित्तवृत्ति-र्दारिद्यदौर्भाग्यविघातहेतुः । सौभाग्यसम्पत्तिविधानदक्षो, देवः स एको भवताद् गतिर्मे ॥२३।। मिथ्यात्वजम्बालनिमग्नजन्तु-निष्कासनाऽऽलम्बितपाणियुग्मः । आनन्दपीयूषरसाभिमग्नो, देवः स एको भवताद् गतिर्मे ॥२४॥ पुण्यद्रुसंवर्द्धनमेघधारः, सन्त्रासितानेककुवादिवर्गः ।। स्फीतप्रतापो मृदुपाणिपादो, देवः स एको भवताद् गतिर्मे ॥२५॥