________________
नूतनस्तोत्रसङ्ग्रहः
७१
सङ्ख्यावतां हृदयपद्मविलासहंसं, यन्नामतोऽखिलभयानि प्रयान्ति दूरम् । तं वीतरागममलं शिवसौख्यभाजं, श्रीशीतलं जिनपतिं सुगुणं श्रयेऽहम् ॥३॥
(११)
॥ श्रीश्रेयांसनाथ-चैत्यवन्दनम ॥ सत्प्रातिहार्यललितोऽतिशयर्द्धिपात्रं, सत्खड्गिलक्षणयुतः परमेष्ठिमुख्यः । श्रेयोऽर्थिनां परममार्गप्रकाशदीपः, श्यामोद्भवो भवतु भूरिविभूतये वः ॥१॥ यस्योपदेशवचनं परिपीय कर्णै-दक्षा भवन्त्यमृतपानविधौ सलज्जाः । पुण्याशयं परमपुण्यवतां प्रबोधं, श्रेयांसनाथमनिशं तमहं प्रणौमि ॥२॥ संसारवार्युदरपीडितजन्तुजात-संरक्षणैकतरणिप्रतिमाघ्रियुग्म ! ।। देवाधिदेव ! मम वाञ्छितसिद्धिहेतुं, नैव प्रभो ! त्वदपरं कमपीह जाने ॥३॥
(१२)
॥ श्रीवासुपूज्यस्वामि-चैत्यवन्दनम् ॥ त्रैलोक्यकीर्त्तितगुणं वसुपूज्यपुत्रं, संसारबन्धरहितं महनीयवाचम् । देवं सदा महिषलाञ्छनयुक्तपादं, वन्दे जयातनुभवं नवसूर्यकान्तिम् ॥१॥ पूज्यः सदा स भगवान् सदयो जिताक्षो, गाम्भीर्यधैर्यविनयादिगुणैः प्रधानः । श्रीराडशेषजनकामितकल्पवृक्षो, दद्याद् विभुः शिवसुखं वसुपूज्यसूनुः ॥२॥ श्रीमन्दरादिशिखरे किल यस्य भक्त्या, जन्माभिषेकमनघं प्रणितेनुरिन्द्राः । यस्यांऽहिपद्मनिकटे शुशुभे च चण्डा, देयात् स नोऽव्यवहितां वरमुक्तिमालाम् ॥३।।
(१३)
॥ श्रीविमलनाथ-चैत्यवन्दनम् ॥ शम्भो! भवार्णवपरिभ्रमता मयेह, त्वच्छासनप्रवचनप्रतिमप्रकाशम् । न प्रापि कुत्रचिदपि प्रतिबोधदक्षं, प्रामाण्यमत्र शरणं विमलप्रभो ! त्वम् ॥१॥ यस्याऽवलोक्य च मिथो गुरुवैरिणोऽपि, निष्पङ्कवक्त्रमभजन् हृदि मित्रभावम् । प्रोद्दाममारकरटीन्द्रमृगाधिराजं, त्वां नौमि सौख्यजननं विमलाऽस्तरोषम् ॥२॥ कल्याणकेषु जनितेषु जिनस्य यस्य, सौख्यं क्षणं निरयवासवतां बभूव । स्याद्वादवादिनमनङ्कममर्त्यपूज्यं, तं भावतो विमलनाथमहं भजामि ॥३।।
(१४)
॥ श्रीअनन्तनाथ-चैत्यवन्दनम् ॥ विश्वारविन्दतरणि भुवनार्त्तिनाशं, दुष्कर्मवल्लिवनतीक्ष्णकुठारकल्पम् । संस्तौम्यनन्तगुणभाजनमिद्धतीर्थं, तीर्थेश्वरं मुनिपति तमनन्तनाथम् ॥१॥