________________
७०
पं. श्रीप्रतापविजयविरचितः
(७)
॥ श्रीसुपार्श्वजिन-चैत्यवन्दनम् ॥ भक्त्या महेन्द्रमहितो गतरोगशोकः, संसारभीतशरणं कनकाद्रिधीरम् । श्रीस्वस्तिकाङ्कविलसच्चरणारविन्द-श्छिन्दन्तु विघ्ननिवहान् भविनां सुपार्श्वः ॥१॥ शान्त्याद्यनन्तगुणगौरवमाप्तवन्तं, संसारसिन्धुपततोऽसुमतस्तरण्डम् । सूक्तिच्छटाविहितसर्वजनप्रमोदं, वन्दे सुपार्श्वभगवन्तममेयवीर्यम् ।।२।। पुण्याघकर्मनरकामरलोकजीवा-द्यस्तीतितत्त्वपरिबोधकरम्यवाचा । प्रोक्तापलापकसमस्तकुवादिवृन्द-दोद्भिदं प्रणिदधेऽमदनं सुपार्श्वम् ॥३॥
(८)
॥ श्रीचन्द्रप्रभस्वामि-चैत्यवन्दनम् ॥ सिंहासनस्थभगवान् निजदेशनाभि-भव्यात्महन्मलविशोधनजीवनीयैः । निर्मथ्यमानजलधिध्वनितुल्यगाद्वैः, सम्बोधिताखिलसुभव्यगणोऽवताद् वः ॥१॥ सध्यानजीवननिमज्जनशुद्धकायः, पाथोधिजाङ्कपरिशोभितपादपद्मः । चन्द्रप्रभो दलयतूत्तमभक्तिभाजां, विघ्नानि वाञ्छितफलानि च यच्छतान्नः ॥२॥ श्रोतस्समूहदमिनं भुवनाभिवन्द्यं, मिथ्यात्वनीरनिधिशोषणकुम्भजातम् । भव्यासुमवजसमीहितकल्पवृक्षं, चन्द्रप्रभं जिनवरं प्रणमामि नित्यम् ॥३।।
(९)
॥ श्रीसुविधिनाथ-चैत्यवन्दनम् ॥ सुग्रीवराजकुलविष्णुपदोग्रभानु, निष्पङ्कपङ्कजमुखं वृजिनौघमुक्तम् । कारुण्यवारिधिमवाप्तशिवोरुलक्ष्मी, देवाधिदेवमनिशं सुविधिं नमामि ॥१॥ पीयूषदीधितिरुचिर्भुवनावतंसो, मोहादिवर्गविजयी भववाधिसेतुः । सूत्रामपङ्क्तिपरिपूजितदिव्यबिम्बो, भव्यां मतिं दिशतु मे सुविधिर्जिनेशः ॥२॥ विश्वाधिपः सुचरितोऽमलधर्मबोधः, स्फूर्जद्धृषीकचलवाजिजयप्रदक्षः । निःशेषकर्मतृणदाहनचित्रभानुः, शान्तः शिवाय भवतान्नवमो जिनेशः ।।३।।
(१०)
॥ श्रीशीतलनाथ-चैत्यवन्दनम् ॥ सद्धर्ममर्मकथनाद्भुवनप्रसर्पत्-कीर्त्तिः प्रतापपरिपूरितदिग्विभागः । श्रीवत्सलक्षणयुतो गतसर्वकामः, श्रीशीतलो विजयतां मतिमान् कृतार्थः ॥१॥ वीताभिलाषमचलं नतदेवराजं, कायप्रभाशमितमोहमहान्धकारम् । श्रीशीतलं सकलजन्तुकृपाविधानं, नित्यं नमामि परितोषितसर्वलोकम् ॥२॥