________________
२०६
श्रीविजयपद्मसूरिविरचितः
॥ श्रीसम्भवनाथचैत्यवन्दनम् ॥
॥ पञ्चचामरवृत्तम् ॥ भवद्धितारगं विहुं वरिट्ठरूवधारगं, सुरेसचक्किपूइयं हिवारियं वराननं । पसत्थसंपयावलिप्पयाणदक्खसेवणं, नमामि भव्वतित्थयं जियारिपुत्तसंभवं ॥१॥ खमाकिवाणघायनासियारिछक्कमीसरं, किवंबुहिं सुहंकरं समाणसत्तुसेवगं । महीप्पसिद्धकित्तिनाममुण्णइप्पयच्चणं, नमामि भव्वतित्थयं जियारिपुत्तसंभवं ॥२॥ तिलोयबंधुसत्थवाहमुत्तिमग्गदेसगं, वरंगिचित्तपंकयप्पयासभाणुसंनिहं । सुहप्पणिज्जसंपयापमोयसत्थसंगयं, नमामि भव्वतित्थयं जियारिपुत्तसंभवं ॥३॥
॥ श्रीअभिनन्दनस्वामिचैत्यवन्दनम् ॥
॥ अनुष्टुब्वृत्तम् ॥ विस्सवंछियसंदाणे, भव्वकप्पयरुं पहुं । जगईयलविक्खायं, वंदे हं संवरप्पयं ॥१॥ जस्स पूया महानंद-दाइणी विग्घनासिणी । दंसणं दप्पणाहं तं, थुणेमि कइलंछणं ।।२।। दियसव्वकम्मसिण्णं, सच्चियाणंदसंगयं । झाएमि सव्वया चित्ते, विहिणा संवरप्पयं ॥३॥
॥ श्रीसुमतिनाथचैत्यवन्दनम् ॥
॥ त्रोटकवृत्तम् ॥ पवरब्भुयपुण्णभरिज्जपयं, समयापरितज्जियसत्तुगणं । रुचिपायवपल्लवणे जलयं, वरकोंचधयं समरामि सया ॥१॥ सुहतत्तवियासणभक्खरहं, भविचित्तकइंदुमणीसरयं । नियभावरई रमणिज्जतणुं, पणमामि सया निवमेहसुयं ॥२॥ निहिलंगिहियप्पयमग्गदयं, सुहयाइसमद्धिसमूहजुयं ।। सपवग्गसणायणसंतिकरं, थुणमि प्पणया निवमेहसुयं ॥३।।
॥ श्रीपद्मप्रभस्वामिचैत्यवन्दनम् ॥
॥ वसन्ततिलकावृत्तम् ॥ देविंदचक्किपरिपूइयपायपोम्मं, तिण्णाणभूसियमणंतगुणाहिरामं । दिव्वप्पसंतचरणं विजियक्खसत्थं, पोम्मप्पहं प्पसमवारिनिहिं नमामि ॥१॥