________________
प्रस्तावना
इह निःसीमानवद्यपद्यगद्यात्मककाव्यस्तुतिनाटकचम्पूसाहित्याद्यनेकाऽप्रतिमतन्त्रप्रबन्धकुशला निजहद्यविद्याऽधरीकृतविद्याधराः स्वकीयानघातुलचटुलवाक्चातुरीकलाप्रभावपराजितामरगुरुदैत्यगुरवोऽनेके विद्वन्मणयो महान्तः कवयो बोभवांबभूवुः । यद्यपि तैः प्राचीनैर्महाकविभिरनेकशः श्रीमतां भगवतां स्तोत्ररूपाणि काव्यानि स्वान्योपकाराय चरीकृतानि नयनपथमद्यापि प्रभूतान्यायन्त्येव, तथापि तेषु कालानुभावाद्धीयमानमतीनां तथाऽलङ्काराख्यानाख्यायिकाऽक्षरच्युतकमात्राच्युतकबिन्दुमतीगूढचतुर्थपादगूढकर्तृक्रियाकर्मप्रहेलिकार्थगौरवादिपरिभूषितगीर्वाणभाषासुकुण्ठितप्रतिभानां जनानामुपकृतये त्रिभुवनजनमनःसरोरुहोल्लासनसहस्रकिरणायमानानानां गाम्भीर्यधैर्यशौर्याद्यनेकप्रौढतरगुणगणालङ्कतचेतसां यथावस्थितस्वात्मीयासाधारणज्ञानगुणप्रमुदितविश्वत्रयाखिलसहृदयहृदयानां स्वपरसमयसारमवगम्य कर्कशकुयुक्तिकलितकुमतिसमयकुयुक्तिकलापखण्डनसमथितयुक्तीनां प्रौढसाम्राज्यभाजां भवभयानककूपोदरपतितजन्तुजातोद्धरणरज्जुसन्निभानां त्रिभुवनाखिलभव्यजनमानसमानसकादम्बायमानानां मिथ्यात्वान्धतमसप्रचारविघटनकभानूनां भारतभूमिवलयभूषणानां प्रौढतरप्रतापभाजां महाव्रतधारिप्रधानानां निखिलविद्याकलाऽलङ्कतानामाहतधर्मदेशनासुधारसस्यन्दनसन्तोषितजगद्भव्यमानसानामज्ञानतिमिरावृतविलोचनोन्मीलनजगल्लोचनायमानानां सदाचरणनलिनरसाकृष्टभव्यद्विरेफाणां जगदुपकारिणां वीतस्पृहाणां निखिलनिर्ग्रन्थनिकरशिरोमणीनां रत्नत्रयभाजां, बृहस्पतिसमशोभितवाग्विलासानां श्रीमतां गुरुवर्याणां विजयनेमिसूरीश्वराणां चरणकमलचञ्चरीकायमाणो मन्दमतिरपि तदनुकम्पामवाप्य प्रतापविजयाख्यो मुनिरयं स्वपरोपकारायाऽदुर्बोधाभिधेयैः शब्दैविरचय्येमां साधारणी स्तुति विद्वज्जनमनोनातिचमत्कारिणी भक्तितः श्रीगुरुचरणपूजां विधातुमुद्यतो जलजीकृतां गुरुवरचरणेभ्यः समर्पयति । तामुररीकुर्वन्तु गुरुवर्याः ॥
अस्यां कृतौ नाऽर्थगौरवं नाऽपि पद्यलालित्यं नाऽप्यलङ्कारादिचमत्कृतिः नाऽपि शब्दलालित्यं तथापि चेयं स्तुतिः सकलजिननाथगुरुपरमगुरुगुणस्तोत्रगुम्फितत्वाच्छुभे यथाशक्ति यतनीयमिति जिनोपदेशाच्च सहृदयानां हृदये प्रीतिमाधास्यति सहृदयाश्च यत्र कुत्रचित् स्खलितं चेत् प्रतिभास्यति तत् सर्वं सानुकम्पं संशोध्य बंभणिष्यन्तीति विज्ञप्तिः ।।
॥ कल्याणमस्तु जगताम् ॥ ॥ गुरुवर्या विजयन्तेतराम् ॥